SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 90 यद्विरचित वैराग्यकल्पलताऽध्यात्मसारमुख्यकृतिम् । श्रुत्वा च ज्ञानसारमधियायात् को न वैराग्यम् ? ॥ ११ ॥ दर्भावतीपुरे यश्चिरतरमाराध्य संयमं वर्य्यम् । स्वर्यातः ससमाधि जयताद् बुधसत्तमः स सदा ॥१२॥ इति वाचकावतंसं, मुनिजनमान्यं यशोविजयगणिनम् । नेयमृतदेवशिष्यः, स्तुतवान्ननु हेमचन्द्राऽऽह्वः ॥१३॥ पूर्तिः गतवानिति कः कथयति, जीवति योऽद्यापि सद्यशः कायैः । प्रतिपातः प्रतिचैत्यं, ( गीयन्ते ) श्रूयन्ते यस्य स्तवनानि ॥१॥ यत्-श्रुतवाधिं दृष्ट्वा, कृतिनो - ऽपि भवन्ति विस्मयग्रस्ताः । कथमेकाकी कृतवान् ? वद- किमसाध्यं सरस्वत्याः ॥२॥ विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy