________________
“१४०]
श्रीप्रसास्वायत्र
न रूवलावरणविलासहासं,
न जंपियं इगियपेहियं वा । इत्थीण चित्तसि निवेसइत्ता,
दछ ववस्से समणे तवस्सी ॥ १४ ॥ अदंस चेव अपत्थरणं च, ' अचिन्तणं चेव अकित्तणं च । इत्थीजणस्सारियाणजुग्गं, . हियं सया बम्भवए रया ॥१५॥ कामं तु देवीहिं विभूसियाहिं,
न चाइथा खोभइ उ तिगुत्ता । तहा वि एगन्तहियं त्ति नचा.
विवित्तवासो मुणिणं पसत्थो। १६ ।। मोक्खाभिकंखिस्स उमाणवस्ल,
संसारभीरुरल ठियस्त धम्ने । नेयारिसं दुत्तरपत्थि लोए,
जहित्थिो बालमणोहराभो ॥१७॥ एए य संगे समइक्कमित्ता,
सुहुत्तरा चेव भवन्ति सेसा। जहा महासागरमुत्तरित्ता,
____ नई भवे अवि गङ्घ समाणः ॥१८॥ कामाणुगिद्धिप्पभवं खु दुक्ख,
सव्वस्स लोगस्स सदेवगस्स। .ज काइयं माणसियं च किंचि,
तस्सन्तगं गच्छद वीयरागो॥१६॥ जहा य किम्पागफलामणोरमा,
रसेण वरणेण य भुजमाणा।