SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७१ १८५] देवदत्ता विरहियसयणिजंसि सुहपसुत्तं पासइ, २ दिसालोयं करेइ, २ जेणेव भत्तघरे तेणेव उवागच्छइ, २ लाहदण्डं परामुसह २ लोहदण्डं तावेइ, २ तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवागच्छइ २ सिरीए देवीए अवाणंसि पक्खिवइ । तए णं सा सिरी देवी महया २ सद्देणं आरसित्ता कालधम्मुणा संजुत्ता नए णं तीसे सिरीए देवीए दासवेडीओ आरसियसहं सोचा निसम्म जेणेव सिरी देवी तेणेव उवागच्छन्ति, २ देवदत्तं देवि तओ अवकममाणिं पासन्ति, २ जेणेव सिरी देवी तेणेव उवागच्छन्ति, २ सिरिं देविं निप्पाणं निच्चेटुं जीवियविप्पजढं पासन्ति, २ हा हा अहो अकजमिति कट्ट रोयमाणीओ कन्दमाणीओ विलवमाणीओ जेणेव पूसनन्दी राया तेणेव उवागच्छन्ति, २ पूसनन्दि रायं एवं वयासी" एवं खलु, सामी, सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया" । तए णं से पूसनन्दी राया तासिं दासचेडीणं अन्तिए एयमटुं सोचा निसम्म महया माइसोएणं अप्फुन्ने समाणे परसुनियत्ते विव चम्पगवरपायवे धस त्ति धरणीयलंसि सव्वङ्गेहिं संनिवडिए ॥१८४॥ तए णं से पूसनन्दी राया मुहुत्तन्तरेण आसत्वे वीसत्थे समाणे बहूहिं राईसर जाव सत्थवाहेहिं मित्त जाव परियणेण सद्धि रोयमाणे ३ सिरीए देवीए महया इड्डीए नीहरणं करेइ, २ आसुरुत्ते ४ देवदत्तं देविं पुरिसेहिं गिण्हावेइ, तेणं विहाणेणं वझं आणवेइ । “ तं एवं खलु,गोयमा, देवदत्ता देवी पुरापोराणाणं...विहरह" ॥१८५॥
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy