SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६८ विवाग सुयांस [ १७६ गच्छह णं तुम्भे, देवाणुप्पिया, दत्तस्स धूयं कण्हसिरीए भारियाए अन्तयं देवदत्तं दारियं पूसनन्दिस्स जुवरन्नो भरियन्ता वरेह जइ वि सा सयंरजसुक्का " ॥ १७६ ॥ "6 तपणं ते अग्भिन्तरठाणिजा पुरिसा वेसमणेणं रन्ना एवं वृत्ता समाणा हट्ठट्ठा करयल 'जाव पडिसुणेन्ति, २ण्हाया जाव सुद्धप्पावेसाई... संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था । तए णं से दत्ते सत्थवाहे ते पुरिले एजमाणे पास, २ हट्ट आसणाओ अब्भुट्ठेइ, २ सत्तट्ट पयाई पच्चगए आसणेण उवनिमन्तेइ, २ ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी- “ संदिसन्तु णं, देवाणुप्पिया, किं आगमणप्पओयणं " । तए णं ते रायपुरिसा दत्तं सत्थवाहं एवं बयासी " अम्हे णं देवाणुप्पिया, तब धूयं कण्ह सिरीए अत्तयं देवदन्तं दारियं पूसनन्दिस्स जुवरन्नो भारिय ता वरेमो । तं जणं जाणासि, देवाणुप्पिया, जुत्तं वा पत्तं वा सलाहणिजं वा, सरिसो वा संजोगो, दिजउ णं देवदत्ता भारिया पूसनन्दिस्स जवरन्नो । भण, देवाणुपिया, किं दलयामो सुक्कं १ " तए णं से दत्ते अभिन्तरठाणिजे पुरिसे एयं पयासी- "एयं चेव, देवाणुप्पिया, मम सुकं जं णं वेसमणे राया मम दारियानिमित्तेणं अणुगिण्हइ " । ते ठाणिजपुरि से विउलेणं पुष्फवत्थगन्धमल्लालंकारेणं सक्कारेइ, २ पडिविसजेइ । तए णं ते ठाणिजपुरिसा जेणेव वेसमणे राया तेणेव उवागच्छन्ति, २ वेसमणस्स रन्नो एयमट्ठ निवेदन्ति ॥ ९७७ ॥ तए णं से दत्ते गाहावई अन्नया कयाइ सोभणंसि तिहि- करणदिवस नक्खत्तमुहन्तांस विउलं असणं ४ उवक्खडावे,
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy