________________
विवागमुयंसि [११६अलंकारिए होत्था, सिरिदामस्स रनो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य अन्तेउरे य दिनवियारे यावि होत्था ॥ ११६ ॥
तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा निग्गया, राया निग्गओ जाव परिसा पडिगया ॥ ११७॥
तेणं कालेणं तेणं समएणं समणस्सजेटे...जाव रायमग्गमोगाढे । तहेव हत्थी आसे पुरिसं...। तेसिं च णं पुरिसाणं मझगयं एगं पुरिसं पासह जाव नरनारीसंपरिखुडं । तए णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि सम. जोइभूयसीहासणंसि निवेसावेन्ति । तयाणन्तरं च णं पुरिसाणं मझगयं बहुविहअयकलसेहिं तत्तेहिं समजोइभूएहिं अप्पेगइया तम्बभरिएहिं, अप्पेगइया तउयभरिएहिं, अप्पे. गइया सीसगभरिएहिं, अप्पेगइया कलकलभरिएहिं, अप्पेगइया चारतेल्लभरिएहिं महया २ रायाभिसेएणं अभिसिञ्चावेन्ति । तयाणन्तरं च णं तत्तं अयोमयं समजोइभूयं अयोमयसंडासएणं गहाय हारं पिणद्धन्ति । तयाणन्तरं च णं अड़हारं जाव पहुं मउडं । चिन्ता तहेव जाव वागरेइ-" एवं खलु, गोयमा" ॥११८॥
तेणं कालेणंतेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे सीहपुरे नामं नयरे होत्था रिद्ध'...। तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्था। तस्स णं सीहरहस्स रनो दुजोहणे नामं चारगपालए होत्था अहम्मिए जाव दुप्पडियाणन्दे
__ तस्स णं दुजोहणस्स चारगपालगस्स इमेयारुवे चारग. भण्डे होत्था-बहवे अयकुण्डीओ अप्पेगहयाओ तम्बभरि