SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीमद्भगवतीसूत्रम् ६. तेणं कालेणं तेणं समएणं अहं गोयमा, तीसं वासाई अगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पच्वइत्तए । तए णं अहं गोयमा, पढमं वासं अद्धमासंअद्धमासेणं खममाणे 5 अट्टियगामं निस्साए पढमं अंतरावासं वासावासं उवागए। दोच्चं वासं मासंमासेणं खममाणे पुत्वाणुपुर्दिवं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नयरे, जेणेव नालंदा बहिरिया, जेणेव तंतुवायसाला, तेणेव उवागच्छामि, अहापडिरूवं उग्गहं ओगिण्हामि, २ तंतुवायसालाए एगदेसंसि वासावासं उवागए। तए णं अहं 10 गोयमा, पढमं मासखमणं उवसंपज्जित्ताणं विहरामि॥ ७. तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुत्वाणुपुटिव चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे, जेणेव नालंदा बाहिरिया, जेणेव तंतुवायसाला तेणेव उवागच्छइ , २ तंतुवायसालाए 15 एगदेसंसि भंडनिक्खेवं करेइ, २ रायगिहे नयरे उच्चनीय जाव अन्नत्थ कत्थ वि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए, जत्थेव णं अहं गोयमा। तए णं अहं गोयमा, पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, २ नालंदा बाहिरियं मझमझेणं जेणेव रायगिहे नयरे तेणेव उवागच्छामि, 20२ रायगिहे नयरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपवितु। तए णं से विजए गाहावई ममं एज्जमाणं पासइ, २त्ता हट्टतुट्ठ खिप्पामेव आसणाओ अब्भुट्टेइ, २ पायपीढाओ पच्चोरुहइ, २ पाउयाओ ओमुयइ, २ एगसाडियं उत्तरासंगं करेइ, २ अंजलिमउलियहत्थे ममं सत्तट्ठपयाई अणुगच्छइ, २ ममं तिक्खुत्तो आयोहिणपयाहिणं करेइ, २ ममं वंदइ नमसइ, २ ममं विउलेणं
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy