SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ गुणाः, वैमानिकदेवानां शेषकायानां चोदू लोकात्तिर्यग्लोके मानुषीत्वेनोत्पद्यमानानां तथा तिर्यग्लोकगतमनुष्यस्त्रीणामृदुर्वलोके समुत्दित्सूनां मारणान्तिकसमुद्घातेन दूरतरमृर्द्धाविक्षिप्तात्मप्रदेशानामद्यापि कालमकुर्वतीनां यथोक्तप्रतरद्वयस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात् २ | द्वितीयादिलोकभेदचतुष्टये मनुष्यवद्भावना कार्या, मानुषीणां संमूहिंमत्वाभावान्नासङ्ख्यातत्वम् ।। १०१ ।। पंचम १ पढम २ चरथे ३, दुय ४ छ ५ तइए ६ वि सुरदेवी | थोव १ असंखा २ संखा ३, अस्संखा ४ दोसु संखगुणा ६ ॥ १०२ ॥ ॥ दारं २४ ॥ पञ्चम ऊर्ध्वलोके सामान्यतो देवाः स्तोकाः, वैमानि - कदेवानामेव तत्र भावात् तेषां चाल्पत्वात् । येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहादौ मन्दरादिषु गच्छन्ति तेऽपि स्वल्पा एवेति सर्वस्तोकाः १ । तेभ्यः प्रथमे ऊर्ध्वलोकतिर्यग्लोकेऽसङ्खयेयगुणः, तद्धि ज्योतिष्काणां प्रत्यासन्नमिति स्व स्थानम, तथा भवनपतिव्यन्तरज्योतिष्काणां मन्दरादौ सौधर्मादिकल्पगताः स्वस्थाने गमनागमनेन, तथा ये सौधर्मादिषु देवत्वेनोत्पत्सवो देवायुः प्रतिसंवेदयमानाः स्वोत्पत्तिदेश
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy