SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ जत्थ व (ज) णं तत्थ जिया, बहुया तं पुण जलस्स निस्साए । ता जत्थ जलं थोवं तत्थ, उ जीवा उ थोवयरा ॥ ४ ॥ पुव्वावसु चंदिमरविदीवा अस्थि तेण जलमप्पं । गोयमदीवो अवराइ अस्थि तं तेण अप्पयरं ॥ ५ ॥ तिर्यग्लोकमध्यगतादष्टप्रदेशाद् रुचकात् 'अठ्ठपएसो रुगो' । इदं ह्यल्पबहुत्वं बादरानधिकृत्य न सूक्ष्माँस्तेषां सर्वलोकापन्नत्वेन प्रायः सर्वत्रापि समत्वात् || ३ || जलेऽवश्यं पनक सेवालादीनां भावात् । ते च पनकादयो बादरनामकर्मोदयेऽपि अत्यन्त सूक्ष्मावगाहनत्वादतिप्रभूतपिण्डीभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः || ४ || समुद्रेषु प्रत्येकं प्राचीप्रतीचीदिशोर्यथाक्रमं चन्द्रसूर्यद्वीपाः । ' लवणसमुद्राधिपसुस्थितदेवावासभूतो गोतमद्वीपः प्रतीच्यामधिकः ॥ ५ ॥ चंदाइदीवविरहाउ दाहिणे होइ बहुतरं तोयं । तत्तो य उत्तरेणं माणससरसंभवा बहुयं ॥ ६ ॥ बारस य सहस्साइं वित्थरओ जोयणाण लवणजले । अस्थि ह गोयमदीवो उच्चो छावत्तरसहस्सं ॥ ७ ॥ १. इतः प्राक् 'यत्र द्वीपा : तत्रोदकाभावः, तस्याभावाद्वनस्पतेरभावः । केवल' इत्यधिक क्वचित् ।
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy