SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ॥अहम् ।। पू० प्रा० श्रीविजयभुवनतिलकसूरिभ्यो नमः । नवांङ्गवृत्तकारश्रीमदभयदेवसूरीश्वररचिता प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी। ( अवचूरिभूषिता) दिसि १ गइ २ इंदिय ३ काए ४, .. . जोए ५ वेए ६ कसाय ७ लेसा य ।' सम्मत्त ९ नाण १० दसण ११ संजम १२ उवओग १३ आहारे १४ ॥१॥ भासग १५ परित्त १६ पज्जत्त १७ सुहम .. १८ सन्नी १९ भवि (भव) २० ऽथिए २१, चरिमे २२ जीवे य २३ खित्त २४ बंधे २५ पुग्गल २६ महदंडए २७ चेव ॥२॥ ___'परित्त' इति परीताः प्रत्येकशरीरिणः शुक्लपाक्षिकाच तद् द्वारम् १६ । 'भवि' इति भवसिद्धिकद्वारम् २० । अस्तीति अस्तिकायद्वारम् २१ । एतैर्दिग्विभागादि २७ द्वारैः पृथिव्यादीनामन्पबहुत्वादिनिरूपणाय द्वारसंग्रहगाथाद्वयम् ॥१-२॥ रुयगा पच्छिमपुव्वा दाहिणओ उत्तरेण जहसंखं । थोवा पहुआ बहुतर बहुतमगा हुंति जीपाओ॥३॥
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy