SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकीणकस् [ ३ अवट्ठिए केसमंसुरोमणहे १ निरामया णिरुवलेवा गायलट्ठी, अयं जन्मप्रत्ययः २ गोखीर पंडुरे मंससोलिए, जन्मप्रत्ययः ३ पउमुप्पलगंधिए उस्सासनिस्सासे, जन्मप्रत्ययः ४ पच्छपणे आहारणीहारे अदिस्से मंसचक्खुणा, जन्मप्रत्ययः ५ आगासगयं चक्कं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगासफालियमयं सपायपीढं सीहासणंआकाशमिव-यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिरामो इदज्झओ पुरओ गच्छति १० जस्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक्खणादेव संणपत्तपुष्फ पल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायति ११ ईसि पिओ मट्ठाणंमि तेयमंडलं अभिसंजायति, अंधकारेवियणं दस दिआसो पभासेइ, ईषद् - अल्पं 'पिओ' त्ति पृष्ठतः पश्चाद्भागे 'मउडठाणंमि'त्ति मस्तकप्रदेशे १२ बहुसमरमणिज्जे भूमिभागे १३ अहोसिरा कंटगा भवन्ति १४ उऊ विवरीया सुहफासा भवन्ति १५ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ १६ जुत्तफुसिएण य मेहेण निहयरयरेणुयं कज्जइ- 'जुत्तफुसि
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy