SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५८ ] तन्दुलवैचारिकप्रकीर्णकम् करंडयसया पण्णत्ता २। समणाउसो, ते णं मणुया पगइभइया पगइविणीया पगइउवसंता पगइपयणु-कोह-माण-माया लोभा मिउमद्दवसंपन्ना अल्लीणा भद्दया विणीया अप्पिच्छा असंनिहिसंचया अचंडा असिमसिकिसि. वाणिजविवजिया विदिमंतरनिवासिणो इच्छियकामकामिणो गेहागाररुक्ख-कयनिलया पुढविपुप्फफलाहारा ते णं मणुयगणा पण्णत्ता ३॥ सूत्रं १३ ॥ 'आसी य खलु' आसन्-चशब्दात् संति भविष्यन्ति च खलु-निश्चये हे आयुष्मन् !-हे गणिगुणगणधर ! पूर्वपूर्वस्मिन् काले प्रथम द्वितीयतृतीयचतुर्थारकेषु यथासम्भवं मनुजाः-नराः रोगो-व्याधिः स चासावातङ्कश्च रोगातंकः व्यपगतो रोगात येषां ते व्यपगतरोगातङ्काः यद्वा रोगश्चज्वरादिः आतङ्कश्च-सद्यःप्राणहारी शूलादी रोगातौ तौ व्यपगतौ येषां ते तथा, बहुवर्षशतसहस्रजीविनः, तद्यथा-युगलधार्मिकाः अर्हन्तः-तीर्थङ्कराश्चक्रवर्तिनः बलदेवा-वासुदेवज्येष्ठबान्धवः वासुदेवाः-बलदेवलघुबान्धवास्त्रिखण्डभोक्तारः चारणाः-जवाचारणविद्याचारणलक्षणाः विद्यां धारयन्तीति विद्याधराः नमिविनम्याद्याः १ । 'ते ण मिति णं वाक्यालङ्कारे ते युगलधार्मिका अहदादयो मनुजा:-मनुष्याः 'अणइवरे'ति अतीव-अतिशयेन
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy