SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ।। पूज्य पंन्यासप्रवरश्रीमुक्तिविजयगणि (अपरनाम मुलचंदजी म.) गुरुभ्यो नमः ।। पूज्याचार्यदेवेश श्रीमदानन्दविमलमूरिवरशिष्यप्रवर श्रीविजयविमलविहितविवृतियुतं श्रुतस्थविरहब्धं ॥ तन्दुलवैचारिकप्रकीर्णकम् ॥ -: : ऋषभं वृषसंयुक्तं, वीरं वैरनिवारकम् । गौतम गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥ १॥ प्रणम्य स्वगुरु भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम्' । तन्दुलाख्यप्रकीर्णस्य', वैराग्यरसवारिधेः ॥ २ ॥ ___ ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्तिः १, उच्यते 'नंदी १ अणुओगदाराई २ देविंदत्थओ ३ तंदुलवेयालियं ४ चंदाविज्झय ५ मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिनानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन श्रीऋषभस्वामिनः, कथं १, ऋषभस्य चतुरशीतिसहस्रप्रमाणाः १. गुरुक्रमामित्यपि २. प्रकीर्णतन्दुलाख्यस्येत्यपि - -
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy