________________
॥ अहम् ।। पूज्य पंन्यासप्रवरश्रीमुक्तिविजयगणि
(अपरनाम मुलचंदजी म.) गुरुभ्यो नमः ।। पूज्याचार्यदेवेश श्रीमदानन्दविमलमूरिवरशिष्यप्रवर
श्रीविजयविमलविहितविवृतियुतं श्रुतस्थविरहब्धं ॥ तन्दुलवैचारिकप्रकीर्णकम् ॥
-:
:
ऋषभं वृषसंयुक्तं, वीरं वैरनिवारकम् । गौतम गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥ १॥ प्रणम्य स्वगुरु भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम्' । तन्दुलाख्यप्रकीर्णस्य', वैराग्यरसवारिधेः ॥ २ ॥ ___ ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्तिः १, उच्यते 'नंदी १ अणुओगदाराई २ देविंदत्थओ ३ तंदुलवेयालियं ४ चंदाविज्झय ५ मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिनानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन श्रीऋषभस्वामिनः, कथं १, ऋषभस्य चतुरशीतिसहस्रप्रमाणाः १. गुरुक्रमामित्यपि २. प्रकीर्णतन्दुलाख्यस्येत्यपि
-
-