SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४० ] तन्दुलवैचारिकप्रकीर्णकम् केभ्यः १-काम्यंत इति कामा:-कन्दाभिलाषास्तेभ्यः इन्द्रियेषु-श्रवणघ्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते-हानि गच्छतीत्यर्थः ॥ ३७॥ 'सत्तमी०' सप्तमी प्रपञ्चा दशा यां दशा आश्रितः 'निच्छुभइ'त्ति बहिनिक्षिपति यत्र कुत्रापि बहिनिस्सारयति चिकणं-पिच्छिलं चेपकतुल्यमित्यर्थः 'खेल' श्लेष्माणं च पुनः क्षणं २-वारं २ 'खासह'त्ति-खासितं करोतीत्यर्थ ॥३८॥ 'संकुह०' अष्टमी दशां प्राप्तो जीवः सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितो-व्याप्तः स्यात, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्तीपुरीवास्तव्यजिनदत्तश्राद्धवदिति ॥ ३९ ॥ नवमी मुन्मुखी नाम्नी वर्तते, यां मुन्मुखी दशां नरः आश्रितः 'जराघरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको-विषयादिवाञ्छारहितो वसति ।। ४० ॥ ___ 'हीण.' हीनस्वरः-लघुध्वनिः भिन्नस्वरः-स्वभावस्वरादन्यस्वरः दीन:-दीनत्वं गतः विपरीतः-पूर्वावस्थातः विचित्तः विचित्रो वा-नानास्वरूपः दुर्बलः-कृशाङ्गः दुःखितोरोगादिपीडालक्षव्याप्तः एवंविधो जीवः स्वपिति स्वशरीरे स्वगृहे वा संप्राप्तः, कां ?-दशमों दशामिति ॥ ४१ ॥
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy