SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २५ जीवे णं गभगए समाणे नो पहू मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा ! जीवे णं गन्भगए समाणे सव्वओ आहारेइ सवओ परिणामेइ सव्वओ ऊससेइ सव्वओ नीससेइ अभिक्खणं आहारेह अभिक्खणं परिणामेइ अभिक्खणं ऊससेइ अभिक्खणं नीससेइ आहच आहारेइ आहच्च परिणामेह आहच ऊससेह आहच्च नीससेइ, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबडा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ, से एएणं अट्ठणं गोयमा ! एवं वुचइ-जीवे णं गभगए समाणे नो पहू मुहेणं कावलियं आहारं आहरित्तए २ ॥ सूत्रं ४॥ ___ 'जीवे पं०' हे भदन्त ! हे भवान्त ! हे दयैकरसकृतवाग्वृष्टयाीकृतभव्यहृदयवसुधर ! जीवो गर्भगतः सन प्रभुःसमर्थः मुखेन-वक्त्रेण कवलेभवं कालिकं आहारं-अशनादिकं 'आहारित्तए'त्ति आहत अदनं कर्तु मिति ?, आह जगदीश्वरः-हे गौतम ! नायमर्थः समर्थः १ । श्रीगौतमः पाह-'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वकवत्सलो वीरः पाह-हे गौतम ! जीवो गर्भगतः सन् 'सव्वउत्ति सर्वात्मनासर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy