SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकोणकम् [९९ आउसो! इमंमि सरीरए सहि संधिसयं सत्तत्तरं मम्मसयं तिनि अहिदामसयाई नव पहारुसयाई सत्त सिरासयाई पंच पेसीसयाइं नव धमणीओ नवनउइं च रोमकूवसयसहस्साई विणा केसमंसुणा, सह केसमंसुणा अधुढाओ रोमकूवकोडीओ ३ । __ आउसो ! इमंमि सरीरए सही सिरासयं नाभिप्पभवाणं उड्वगामिणीणं सिरमुवगयाणं जाओ रसहरणीओत्ति वुचन्ति जाणंसि निरुवघाएणं चक्खुसोयघाणजीहायलं च भवइ, जाणंसि उवघाएणं चक्खुसोयघाणजीहाबलं उवहम्मद, आउसो! इमंमि सरीरए सर्हि सिरासयं नाभिप्पभवाणं अहोगामिणोणं पायतलमुवगयाणं जाणंसि निरुवघाएणं जघावलं भवइ, ताणं चेव से उवघाएणं सीसवेयणा अडसीसवेयणा मत्थयसूले अच्छीणि अंधिज्जति ४। __ आउसो! इममि सरीरए सर्हि सिरासयं नाभिप्पभवाणं तिरियगामिणोणं हत्थतलमुवगयाणं जाणंसि निरुवघाएणं बाहुबलं हवइ, ताणं चेव से उवग्याएणं पासवेयणा (पोडवेयणा) पुट्टिवेयणा कुच्छिवेयणा कुच्छिसूले हवइ ५। आउसो ! इमस्स जंतुस्स सष्टुिं सिरासयं नाभि
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy