SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ३४ नंदिसुत्ते अंगपविठ्ठसुए आयारो सूयगडो य . [सु० ८७८७. से किं तं आयारे ? आयारे णं समणाणं णिग्गंथाणं आयार-गोयरविणय-वेणइय-सिक्खा-भासा-अभासा-चरण-करण-जाया-माया-वित्तीओ आघविजंति । से समासओ पंचविहे पण्णत्ते, तं जहा-णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे ५। आयारे णं परित्ता वायणा, संखेजा ५ अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेनाओ पडिवत्तीओ। से णं अंगट्ठयाए पढमे अंगे, दो सुयक्खंधा, पणुवीसं अज्झयणा, पंचासीती उद्देसणकाला, पंचासीती समुद्देसणकाला, अट्ठारस पयसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा । सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविजंति परूविजंति दसिजति णिदंसिजति उवदंसिर्जति। से एवंआया, एवंनाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविजइ । से तं आयारे १ । ८८. से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोयालोए सूइजइ, जीवा सूइजति, अजीवा सूइज्जति, जीवाजीवा सूइति, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जई। सूयगडे णं आसीतस्स किरियावादिसयस्स, चउरासीईए अकिरियवादीणं, सत्तट्ठीए अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिण्हं तेसँट्ठाणं पौवादुयसयाणं व्हं किच्चा ससमए ठाविज्जइ । सूयगडे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से णं १. वाइणा ल.॥२. चूर्णौ संखेज्जाओ पडिवत्तीओ, संखेजाओ णिज्जुत्तीओ, इतिरूपेण व्यत्यासेन व्याख्यातोऽस्ति ॥ ३-४. सीइं ल०॥ ५.स्सातिं शु० । स्साणि मो० मु० ।। ६. चूर्णिकृता एवंआया इति पाठो न गृहीतो न च व्याख्यातोऽस्ति, किन्तु श्रीहरिभद्रसूरिणा श्रीमलयगिरिणा च एष पाठो गृहीतोऽस्ति, साम्प्रतं च प्राप्तासु सर्वास्वपि नन्दीसूत्रमूलप्रतिषु एष पाठो दृश्यते। समवायाङ्गसूत्रवृत्तावभयदेवसूरिभिः एवंआया इति पाठो नन्दीसूत्रत्वेनाऽऽतो व्याख्यातश्चापि दृश्यते । तैरेव च तत्र स्पष्टं निर्दिष्टं यद्-असौ पाठो न समवायाङ्गसूत्रप्रतिषु वर्त्तत इति । एतच्चेदं सूचयति यत्-चूर्णिकारप्राप्तप्रतिभ्यो भिन्ना एव नन्दीसूत्रप्रतयो हरिभद्रादीनां समक्षमासन् , तथाऽभयदेवसूरिप्राप्तासु समवायाङ्गसूत्रप्रतिषु एष पाठो नाऽऽसीत् । सम्प्रति प्राप्यमाणासु च समवायाङ्गसूत्रस्य कतिपयासु प्रतिषु दृश्यमान एष पाठोऽभयदेवसूरिनिक्षिप्त-व्याख्यातपाठानुरोधेनैवाऽऽयात इति सम्भाव्यते॥७. वणया आ° खं० ल० ॥ ८. आचारे ल० ॥ ९. जंति खं० सं० ल०॥ १०. जंति डे० शु० ॥ ११. असीयस्स खं० सं० विना ॥ १२. रासीए खं० ॥ १३. यावा सं० शु० मो० मु०॥ १४. तेवट्ठाणं खं० सं० जे० डे. ल.। हारि० वृत्ती समवायाङ्गसूत्रादिषु च तेसटाणं इति पाठो वर्तते ॥ १५. पासंडियसयाणं जे० डे. मो. मु० । श्रीमलयगिरिभिरयमेव पाठ आइतोऽस्ति ॥
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy