SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३३ ८६] नंदिसुत्ते अंगपविट्ठसुयं वरुणोववाए १७ गरुलोववाए १८ धरणोववाए १९ वेसमणोववाए २० देविंदोववाए २१ वेलंधरोववाए २२ उट्ठाणसुयं २३ समुट्ठाणसुयं २४ नागपरियावणियाओ २५ निरयावलियाओ २६ कैप्पियाओ २७ कप्पवडिंसियाओ २८ पुफियाओ २९ पुप्फचूलियाओ ३० वण्हीदसाओ ३१। ८५. एवमाइयाइं चउरासीती पइण्णगसहस्साई भगवतो अरहँतो ५ सिरिउसहसामिस्स आइतित्थयरस्स, तहा संखेजाणि पइण्णगसहस्साणि मज्झिमगाणं जिणवराणं, चोइस पइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सिरसा उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउबिहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई, पत्तेयबुद्धा वि तत्तिया चेव । से तं कालियं । से तं आवस्सयवइरित्तं । से तं अणंगपविलु १३ । १० ८६. से किं तं अंगपविलृ ? अंगपविठं दुवालसविहं पण्णत्तं, तं जहाआयारो १ सूयगडो २ ठाणं ३ समवाओ ४ वियाहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुतं ११ दिट्ठिवाओ १२। वेसमणे सक्के-देविंदे वेलंधरे यत्ति" इति; २ श्रीविजयदानसूरिसम्पादितमुद्रितचूादर्श [पत्र ९०-१] "एवं वरुणे गरुले धरणे वेसमणे वेलंधरे सक्के-देविंदे य त्ति" इति; ३ अस्माभिराहते शुद्धतमे जेसलमेरुसत्के तालपत्रीयप्राचीनतमचूकॊदर्श च "एवं गरुले धरणे वेसमणे सक्के-देविंदे वेलंधरे यत्ति" इति च। श्रीसागरानन्दसूरीयो वाचनाभेद आदर्शान्तरेषु प्राप्यते; श्रीदानसूरीयो वाचनाभेदस्तु नोपलभ्यते कस्मिंश्चिदप्यादर्श इत्यतः सम्भाव्यते-श्रीमद्भिर्दानसूरिभिः मुद्रितसूत्रादर्श-चूर्फादर्शान्तर-हारि०वृत्ति-पाक्षिकवृत्त्याद्यवलोकनेन पाठगलनसम्भावनया सूत्रनामप्रक्षेपः क्रमभेदश्चापि विहितोऽस्तीति ॥ १. वरुणोववाए इति पदं चूर्णिकृता श्रीमलयगिरिणा च न स्वीकृतम् ॥ २. परियाणियाओ चू० । पारियावणियाओ जे० । परियावलियाओ खं० मो० ल०॥ ३. कप्पियाओ इति पदं चूर्णिकृता न स्वीकृतम् ॥ ४. वहीदसाओ इति नाम्नः प्राग् वण्हीयामओ इत्यधिकं नाम शु० पाक्षिकसूत्रे च । नेदं नाम चूर्णि-वृत्त्यादिषु व्याख्यातं निर्दिष्टं वाऽस्ति । तथा वण्हीदसाओ इत्येतदनन्तरं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयगनिसग्गाणं इत्येतान्यधिकानि कालिकश्रुतनामानि पाक्षिकसूत्रे उपलभ्यन्ते ॥ ५.याति सं०॥ ६. भगवओ अरहओ सिरिउसहसामिस्स, मज्झिमगाणं जिणाणं संखेजाणि पइण्णगसहस्साणि, चोइस सं० डे० । भगवओ अरहओ उसहस्स समणाणं, मज्झिमगाणं इत्यादि शु०। भगवओ उसहरिसि(सिरि)स्स समणस्स, मज्झिमगाणं इत्यादि खं० ल० । त्रयाणामप्येषां पाठभेदानां मज्झिमगाणं० इत्याद्युत्तरांशेन समानत्वेऽपि नैकतरोऽपि सूत्रपाठो वृत्तिकृतोः सम्मतः । वृत्तिकृद्यां तु मूले आइत एव पाठो व्याख्यातोऽस्ति । चूर्णिकृता पुनः सं० डे० पाठानुसारेण व्याख्यातमस्तीति सम्भाव्यते ॥ ७. °ओ उसहस्स चू० ॥ ८.सीसा जे० डे० मो० ल. शु०॥९. सूतगडो खं० शु०। सूयगडं सं०॥१०.विवाह खं० विना
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy