________________
२४२
मृच्छकटिके
मिथ्यैतदाननमिदं भवतस्तथाहि हेमन्तपद्ममिव निष्प्रभतामुपैति ॥ १९ ॥
अधिकरणिकः - ( जनान्तिकम् )
तुलनं चाद्रिराजस्य समुद्रस्य च तारणम् । ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥ (प्रकाशम् ।) आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति ।
( घोणा - ' ( ९।१६ ) इत्यादि पठति ।)
शकारः – किं पक्खवादेण ववहाले दीशदि । (क) अधिकरणिक :- अपेहि मूर्ख,
वेदार्थान्प्राकृतस्त्वं वदसि न च ते जिल्ह्वा निपतिता
मध्याह्ने वीक्षसेऽर्कं न तव सहसा दृष्टिर्विचलिता । दीप्ताग्नौ पाणिमन्तः क्षिपसि स च ते दुग्धो भवति नो चारित्र्याच्चारुदत्तं चलयसि न ते देहं हरति भूः ॥ २१ ॥
आर्यचारुदत्तः कथमकार्यं करिष्यति ।
कृत्वा समुद्रमुदकोच्छ्रयमात्रशेषं
दत्तानि येन हि धनान्यनपेक्षितानि ।
स श्रेयसां कथमिवैकनिधिर्महात्मा
पापं करिष्यति धनार्थमवैरिजुष्टम् ॥ २२ ॥ वृद्धा - हदास, जो तदाणि णासीकिदं सुवण्णभण्डअं रतिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रक्षणा
(क) किं पक्षपातेन व्यवहारो दृश्यते ।
पक्षः केशविशेषः । भृशमत्यर्थम् । अन्तरा [ ले] एतद्वचनमध्ये | मेघजलसिक्ततनाशाखे जलबिन्दुर्यद्युत इति कर्मवशामेकं मिथ्यात्मसूचकमिति (?). ॥ १९ ॥ तुलनमिति ॥ २० ॥ वेदार्थानित्यादि । अतिधृतिजातिः । वेदार्थविरोधिनो वचने जिह्वापातो युज्यते ॥ २१ ॥ कृत्वेति । अनपेक्षितानि । अपेक्षा योग्यतामप्यपेक्षा तेषां न कृतेत्यर्थः ( ? ) ॥ २२ ॥