SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४२ मृच्छकटिके मिथ्यैतदाननमिदं भवतस्तथाहि हेमन्तपद्ममिव निष्प्रभतामुपैति ॥ १९ ॥ अधिकरणिकः - ( जनान्तिकम् ) तुलनं चाद्रिराजस्य समुद्रस्य च तारणम् । ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥ (प्रकाशम् ।) आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति । ( घोणा - ' ( ९।१६ ) इत्यादि पठति ।) शकारः – किं पक्खवादेण ववहाले दीशदि । (क) अधिकरणिक :- अपेहि मूर्ख, वेदार्थान्प्राकृतस्त्वं वदसि न च ते जिल्ह्वा निपतिता मध्याह्ने वीक्षसेऽर्कं न तव सहसा दृष्टिर्विचलिता । दीप्ताग्नौ पाणिमन्तः क्षिपसि स च ते दुग्धो भवति नो चारित्र्याच्चारुदत्तं चलयसि न ते देहं हरति भूः ॥ २१ ॥ आर्यचारुदत्तः कथमकार्यं करिष्यति । कृत्वा समुद्रमुदकोच्छ्रयमात्रशेषं दत्तानि येन हि धनान्यनपेक्षितानि । स श्रेयसां कथमिवैकनिधिर्महात्मा पापं करिष्यति धनार्थमवैरिजुष्टम् ॥ २२ ॥ वृद्धा - हदास, जो तदाणि णासीकिदं सुवण्णभण्डअं रतिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रक्षणा (क) किं पक्षपातेन व्यवहारो दृश्यते । पक्षः केशविशेषः । भृशमत्यर्थम् । अन्तरा [ ले] एतद्वचनमध्ये | मेघजलसिक्ततनाशाखे जलबिन्दुर्यद्युत इति कर्मवशामेकं मिथ्यात्मसूचकमिति (?). ॥ १९ ॥ तुलनमिति ॥ २० ॥ वेदार्थानित्यादि । अतिधृतिजातिः । वेदार्थविरोधिनो वचने जिह्वापातो युज्यते ॥ २१ ॥ कृत्वेति । अनपेक्षितानि । अपेक्षा योग्यतामप्यपेक्षा तेषां न कृतेत्यर्थः ( ? ) ॥ २२ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy