SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५४ मृच्छकटिके एषा च स्फुटितसुधाद्रवानुलेपा त्सक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥ (ऊर्ध्वमवलोक्य ।) अये इन्द्रधनुः । प्रिये, पश्य पश्य । . विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन । . जलधरविवृद्धहनुना विजृम्भितमिवान्तरीक्षेण ॥ ५१ ॥ तदेहि । अभ्यन्तरमेव प्रविशावः । (इत्युत्थाय परिकामति ।) तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् । संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ॥ ५२ ॥ (इति निष्कान्ताः सर्वे ।) दुर्दिनो नाम पञ्चमोऽङ्कः। न्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूपवर्णनम् ॥ ५१ ॥ तालीविति । संगीतवीणा इव धाराः ॥ ५२ ॥ इति दुर्दिनो नाम पञ्चमोऽङ्कः ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy