SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । ९५ चेटी - जं अज्जाधूदा आणवेदि । (विदूषकमुपगम्य ।) अज्ज - मित्तेभ, धूदा दे सहावेदि । (क) • विदूषकः - कहिं सा । (ख) चेटी - एसा चिट्ठदि । उवसप्प | ( ग ) विदूषकः - ( उपसृत्य ) सोत्थि भोदिए । (घ ) वधूः – अज्ज, वन्दामि । अज्ज, पौरत्थिमामुहो होहि । (ङ) विदूषकः - एसो भोदि, पौरत्थिमामुही संवृत्तो हि । (च) -- वधूः – अज्ज, पडिच्छ इमम् । (छ) विदूषकः - किं ण्णेदम् । (ज) वधूः - अहं क्खु रअणसट्ठि उववसिदा आसि । तहिं जधाविवाणुसारेण बम्हणो पडिग्गादिव्वो । सो अ ण पडिग्गाहिदो, ता तस्य किदे पडिच्छ इमं रअणमालिअम् । (झ) 1 सशरीरेण परिक्षतः, न पुनश्चारित्रेण । सांप्रतमुज्जयिन्यां जन एवं मन्त्रयिष्यति—‘दरिद्रतयार्यपुत्रेणैवेदृश मकार्यमनुष्ठितम्' इति । भगवन्कृतान्त, पुष्करपत्रपतित जलबिन्दुचञ्चलैः क्रीडसि दरिद्रपुरुषभागधेयैः । इयं च म एका मातृगृहलब्धा रत्नावली तिष्ठति । एतामप्यतिशौण्डीरतयार्यपुत्रो न ग्रहीष्यति । चेटि, आर्यमैत्रेयं तावदाह्वय । (क) यदार्याधूताज्ञापयति । आर्यमैत्रेय, धूता त्वामाहयति" । (ख) कुत्र सा । (ग) एषा तिष्ठति । उपसर्प । (घ) स्वस्ति भवत्याः । (ङ) आर्य, वन्दे । आर्य, पुरस्तान्मुखो भव । (च) एष भवति, पुरस्तान्मुखः संवृत्तोऽस्मि । (छ) आर्य, प्रतीच्छेमाम् । (ज) किं विदम् । (झ) अहं खलु रत्नषष्ठीमुपोषितासम् । तत्र यथाविभवानुसारेण वेश्याजनः (!) | अवहिदो अपहृतः ॥ पौरत्थिमाहिमुहो पौरस्त्याभिमुखः । पूर्व
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy