________________
तृतीयोऽङ्कः ।
९५
चेटी - जं अज्जाधूदा आणवेदि । (विदूषकमुपगम्य ।) अज्ज - मित्तेभ, धूदा दे सहावेदि । (क)
•
विदूषकः - कहिं सा । (ख)
चेटी - एसा चिट्ठदि । उवसप्प | ( ग )
विदूषकः - ( उपसृत्य ) सोत्थि भोदिए । (घ ) वधूः – अज्ज, वन्दामि । अज्ज, पौरत्थिमामुहो होहि । (ङ) विदूषकः - एसो भोदि, पौरत्थिमामुही संवृत्तो हि । (च)
--
वधूः – अज्ज, पडिच्छ इमम् । (छ)
विदूषकः - किं ण्णेदम् । (ज)
वधूः - अहं क्खु रअणसट्ठि उववसिदा आसि । तहिं जधाविवाणुसारेण बम्हणो पडिग्गादिव्वो । सो अ ण पडिग्गाहिदो, ता तस्य किदे पडिच्छ इमं रअणमालिअम् । (झ)
1
सशरीरेण परिक्षतः, न पुनश्चारित्रेण । सांप्रतमुज्जयिन्यां जन एवं मन्त्रयिष्यति—‘दरिद्रतयार्यपुत्रेणैवेदृश मकार्यमनुष्ठितम्' इति । भगवन्कृतान्त, पुष्करपत्रपतित जलबिन्दुचञ्चलैः क्रीडसि दरिद्रपुरुषभागधेयैः । इयं च म एका मातृगृहलब्धा रत्नावली तिष्ठति । एतामप्यतिशौण्डीरतयार्यपुत्रो न ग्रहीष्यति । चेटि, आर्यमैत्रेयं तावदाह्वय ।
(क) यदार्याधूताज्ञापयति । आर्यमैत्रेय, धूता त्वामाहयति" ।
(ख) कुत्र सा ।
(ग) एषा तिष्ठति । उपसर्प ।
(घ) स्वस्ति भवत्याः ।
(ङ) आर्य, वन्दे । आर्य, पुरस्तान्मुखो भव ।
(च) एष भवति, पुरस्तान्मुखः संवृत्तोऽस्मि ।
(छ) आर्य, प्रतीच्छेमाम् ।
(ज) किं विदम् ।
(झ) अहं खलु रत्नषष्ठीमुपोषितासम् । तत्र यथाविभवानुसारेण वेश्याजनः (!) | अवहिदो अपहृतः ॥ पौरत्थिमाहिमुहो पौरस्त्याभिमुखः । पूर्व