SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७० ] भगवान पार्श्वनाथ | वचन सर्वज्ञप्रणीत शास्त्र के बाहर हैं और मदोन्मत्त पुरुषके वाक्यके समान हैं । इस प्रकार समझाकर उसने उसकी लोकमूढ़ता भी दूर की । "" अगाड़ी 'सांख्य' और 'मीमांसक' मतका निर्सन करते हुये हेतुवादसे आप्तकी सिद्धिको भी उक्त कथामें प्रमाणित किया गया है। इस तरह उक्त विवरण से उस समय गंगानदीमें पुण्यहेतु स्नान करना, पंचाग्नि आदि रूप मूढ़ तपको साधन करना, यक्ष-कुबेर १--उत्तरपुराण पृष्ठ ६२५ - ६२६ । मूल श्लोक ये हैं: "श्रावकस्तेन विप्रेण गंगातीरं समागमत् ॥ ४७९ ॥ वुभुक्षुस्तत्र विप्रोसौ मणिगंगाख्यमुत्तमं । तीर्थमेतदिति स्नात्वा तीर्थमूढं समागमत् ॥ ४८० ॥ मै भोक्तुकामा भुक्त्वा स श्रावकः स्वयं ! स्वोच्छिष्टं सुरसिंध्वंबुमिश्रितं पावनं त्वया ॥४८१ ॥ भोक्तव्यमिति विप्राय ददौ ज्ञापयितुं हितुं । तं दृष्ट्वाहं कथ भुंजे तवोच्छिष्टं विशिष्टतां ॥ ४८२ ॥ किं न वेत्सि मयैव त्वं वक्तेति स तमत्रवीत् । कथं तीर्थजलं पापमलापनयने क्षमं ॥ ४८३ ॥ यद्यधोच्छिदोषं चेन्नापनेतुं समीहते । ततो निर्हेतुकामेतां प्रध्येयां मुग्धचेतसां ॥४८४॥ त्यज दुर्वासनापापं प्रक्षाल्यमिति वारिणा । तथैवं चेत्तपोदानाद्यनुठानेन किं वृथा ॥४८५ ॥ तेनैव पापं प्रक्षाल्यं सर्वत्र सुलभं जलं । मिथ्यात्वादिचतुष्केण वध्यते पापमूर्जितं ॥ ४८६ ॥ सम्यक्त्वादिचतुष्केरण पुण्यं प्रांते च निर्वृतिः । एतजैनेश्वरं तत्त्वं गृहणियवदत्पुनः ॥ ४८७ ॥ श्रुत्वा तद्वचनं विप्रस्तीर्थमौढ्यं निराकरोत् । अथ तत्रैव पंचाग्निमध्येन्यैर्दुस्सहं तपः ॥४८८॥ कुर्वतस्तापसस्योच्चैः प्रज्वलद्वन्दिसंहतौ । व्यंजयत्प्राणिनां घातं षड्भेदानामनारतं ॥ ४८९ ॥ वटेस्मिन खलु वित्तेशो वसतीत्यैवमादिकं ॥ ४९६ ॥ वाक्यं - श्रद्धाय तयोग्यमाचरंतो महीभुजः । किन्न जानंति लोकस्य मार्गोंयं प्रथितो महान् ॥४९७॥ न त्यक्तुं शौक्य इत्यादि न ग्राह्यं लौकिकं वचः । आप्तोक्तागम् वाह्यत्वान्मदोन्मतवाक्यवत् ॥ ४९९ ॥ २ - उत्तरपुराण ४९९-५०६ ।
SR No.022598
Book TitleBhagawan Parshwanath Part 01
Original Sutra AuthorN/A
AuthorKamtaprasad Jain
PublisherMulchand Kisandas Kapadia
Publication Year1928
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy