SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २३, केशिगौतमीयाख्यमध्ययनम् ] [४५ ततः पार्थो भगवान् देशोनानि सप्ततिवर्षाणि केवलपर्यायेण विहृत्यैकं वर्षशतं सर्वायुः परिपाल्य सम्मेतशिखरे ऊर्ध्वस्थित एवाधःकृतपाणिनिर्वाणमगमत् । तत्कलेवर संस्कारोत्सवः शक्रादिभिस्तत्रैव विहितः । इति श्रीपार्श्वनाथचरित्रम् । अथाग्रे सूत्रं लिख्यते जिणे पासित्ति नामेणं, अरहा लोगपूईए । संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥१॥ पार्श्व इति नामाऽर्हन्नभूत्तीर्थङ्करोऽभूत् । कीदृशः सः ? जिनः परीषहोपसर्गजेता रागद्वेषजेता वा, पुनः कीदृशः स पार्श्वजिनः ? लोकपूजितो लोकेन-त्रिजगताऽर्चितः, पुनः कथंभूतः सः ? 'संबुद्धप्पा' सम्बुद्धात्मा तत्त्वावबोधयुक्तात्मा, पुनः कीदृशः सः ? सर्वज्ञः, पुनः कीदृशः स पार्श्वः ? धर्मतीर्थकरः, धर्म एव भवाम्बुधितरणहेतुत्वात्तीर्थं, धर्मतीर्थं करोतीति धर्मतीर्थकरः, पुनः कीदृशः? जयति स्म सर्वकर्माणीति जिनः, द्वितीयजिनविशेषणेन श्रीपार्श्वनाथस्य मुक्तिगमनं सूचितम्, तदा हि श्रीमहावीरः प्रत्यक्षं तीर्थकरो विहरति, श्रीपार्श्वनाथस्तु मुक्तिं जगामेति भावः ॥१॥ तस्स लोगपईवस्स, आसि सीसे महाजसे । केसीकुमारसमणे, विज्जाचरणपारगे ॥ २ ॥ तस्य लोकप्रदीपस्य श्रीपार्श्वनाथतीर्थङ्करस्य केशीकुमारः शिष्य आसीत् । कुमारो ह्यपरिणीततया, कुमारत्वेनैव श्रमणः सङ्ग्रहीतचारित्रः कुमारश्रमणः । कथंभूतः सः ? महायशा-महाकीर्तिः, पुनः कीदृशः? विद्याचरणपारगो-ज्ञानचारित्रयोः पारगामी इति ॥२॥ ओहिनाणसुए बुद्धे, सीसंघसमाउले । गामाणुगार्म रीयंते, 'सावत्थि नगरिमागए ॥३॥ स केशीकुमारश्रमणः श्रावस्त्यां नगर्यामागतः, किं कुर्वन् ? ग्रामानुग्रामं 'रीयंते' इति ग्रामानुग्रामं विचरन् । कीदृशः सः ? 'ओहिनाणसुएबुद्धे' इत्यवधिज्ञानश्रुताभ्यां बुद्धोऽवगततत्त्वो मतिश्रुतावधिज्ञानसहितः, पुनः कीदृशः ? शिष्यसङ्घसमाकुल:शिष्यवर्गसहितः ॥ ३ ॥ तिंदुयं णाम उज्जाणं, तम्मी नयरमंडले । 'पासुए सिज्जासंथारे, तत्थ वासमुवागए ॥ ४ ॥ १सेऽवि सावत्थिमागए-अन्यसंस्करणे ॥ २ फासुए-अन्यसंस्करणे ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy