SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्री उत्तराध्ययनसूत्रमूलगाथानां-अकारादिवर्णानुक्रमः । [ पहेली संख्या अध्ययननी अने बीजी गाथानी समजवी] (अ) अट्ठ कम्माई वोच्छामि . अइतिक्खकंटयाइण्णे १९-५३ अट्ट जोयण बाहल्ला ३६-४९ अकलेवरसेणिमूस्सिआ १०-३५ अट्ठप्पवयणमायाओ २४-१ अकसायमहक्खायं २८-३३ अट्टविहगोअरग्गंतु ३०-२५ अक्कोसवहं विइत्तु धीरे . १५-३ अट्ठारस सागराइं. ३६-२३१ अक्कोसिज्ज परो भिक्खं २-२४ अणगारगुणेहिं च ३१-१८ अगारि सामाइयंगाइं .. ५-२३ अणच्चाविअं अवलियं २६-२५ अग्गिहोत्तमुहा वेआ २५-१६ अणभिग्गाहिअकुदिट्ठी २८-२६ अग्गी अइइ के वुत्ते २३-५२ अणसणमूणोअरिआ ३०-८ अचेलगस्स लूहस्स । २-३४ अणाइकालप्पभवस्स एसो ३२-१११ अचेलगो अ जो धम्मो २३-१३ अणासवा थूलवया कुसीला १-१३ अचेलगो अ जो धम्मो २३-२९ अणावायमसंलोए २४-१६ अच्चणं सेवणं चेव ३५-१८ अणावायमसंलोए २४-१७ अच्चेइ कालो तुरंति राईओ १३-३१ अणाहोमि महाराय २०-९ अच्चेमु ते महाभाग १२-३४ अणिस्सिओ इहं लोए १९-९३ अच्चंतकालस्स समूलयस्स ३२-१ अणुक्कसाई अप्पिच्छे २-३९ अच्चंतनिआणखमा - १८-५३ अणुण्णए नावणए महेसी २१-२० अच्छिले माहए ३६-१४८ अणुबद्दोरसपसरो ३६-२७० अच्छेरगमब्भुदये ९-५१ अणुसासणमोवायं १-२८ अजहन्नमणुक्कोसं ३६-२४६ अणुसासिओ न कुप्पिज्जा १-९ अजाणगा जण्णवाई २५-१८ अणूणाइरित्तपडिलेहा २६-२८ अज्जुणसुवण्णगमई ३६-६० अणेग छंदा इह माणवेहिं २१-१६ अज्जेव धम्म पडिवज्जयामो १४-२८ अणेगवासानउआ ७-१३ अज्जेवाहं न लब्भामि २-३१ अणेगाण सहस्साणं २३-३५ अज्झत्थं सव्वओ सव्वं अणंतकालमुक्कोसं ३६-१४ अज्झावयाणं पडिकूलभासी १२-१६ अणंतकालमुक्कोसं ३६-८२ अज्झावयाणं वयणं सुणेत्ता १२-१९ अणंतकालमुक्कोसं ३६-९० अट्टहाणि वज्जित्ता ३०-३५ अणंतकालमुक्कोसं ३६-१०३ अट्टहाणि वज्जित्ता ३४-३१ । अणंतकालमुक्कोसं ३६-११५
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy