SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० ] [ उत्तराध्ययनसूत्रे - भाग - २ तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्टमंमि जहन्नेणं, सागरा अउणतीसई ॥ २४३ ॥ अष्टमे ग्रैवेयके त्रिंशत्सागरोपमाण्युत्कृष्टायुः स्थितिर्भवेत्, जघन्यतस्त्वेकोनत्रिंशत्सागरोपमाणि ॥ २४३ ॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमंमि जहन्नेणं, तीसई सागरोवमा ॥ २४४ ॥ नवमे ग्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टायुः स्थितिर्भवेत्, जघन्यतस्तु त्रिंशत्सागरोपमाणि ॥ २४४ ॥ अथ पञ्चानुत्तराणामायुःस्थितिमाह तित्तीस सागराई, उक्कोसेण ठिई भवे । चउसुवि विजयाईसु, जहन्नेणेक्कतीसई ॥ २४५ ॥ 'चतुर्ष्वपि विजयवैजयन्तजयन्तापराजितेषु विमानेषूत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत् । जघन्येनैकत्रिंशत्सागरोपमाणि ॥ २४५ ॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सव्वट्टे, ठिई एसा वियाहिया ॥ २४६ ॥ सर्वार्थे इति सर्वार्थसिद्धे महाविमानेऽजघन्यं तथाऽनुत्कृष्टं यथास्यात्तथा त्रयस्त्रिंशत्सागरोपमाण्यायुः स्थितिर्भवेत् । न विद्यते जघन्या यत्र तदजघन्यम्, न विद्यते उत्कृष्टा यत्र तदनुत्कृष्टम्, अर्थाज्जघन्यापि नास्ति, उत्कृष्टापि नास्ति । एकैव त्रयस्त्रिंशत्सागरोपमरूपैषायुःस्थितिर्व्याख्याता ॥ २४६ ॥ अथ देवानां कार्यस्थितिमाह जा चेव आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नुक्कोसिया भवे ॥ २४७ ॥ या चैव देवानां चतुर्विधानामप्यायुः स्थितिर्जघन्योत्कृष्टा व्याख्याता, सैव कायस्थितिर्भवेत् । यतो हि देवा मृत्वा देवा न भवन्ति ॥ २४७ ॥ अथ कालान्तरमाह अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सकाए, देवाणं हुज्ज अंतरं ॥ २४८ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy