SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६२] [ उत्तराध्ययनसूत्रे - भाग - २ पल्यासङ्ख्यभागायुषः, चतुःषष्टिपृष्टकरण्डाः, चतुर्थभक्ताहाराभिलाषवन्तः । एकोनाशीतिदिनकृतापत्यपालना:, तेषां द्वीपानां नामायामविस्तारपरिध्यादिविचारस्तु क्षेत्रसमासबृहट्टीकातोऽवसेयः ॥ १९९॥ संमुच्छिमाण एसेव, भेओ होइ आहियो । लोगस्स एगदेसंमि, ते सव्वे वि वियाहिया ॥ २०० ॥ सम्मूर्छिमानां ह्येष एव भेदः, यत्कर्मभूम्यादिसमुत्पन्नानां गर्भजानां वातपित्तादिषु ते चतुर्दशभेदैः सम्भवन्ति अङ्गुलासङ्ख्येयभागमात्रावगाहनास्ते सर्वे मनुष्याः सम्मूर्छिमा गर्भजाश्च लोकैकदेशे व्याख्याताः ॥ २०० ॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठि पडुच्च साईया, सपज्जवसियावि य ॥ २०१ ॥ सन्ततिं प्राप्यते सम्मूर्छिमा गर्भजाश्च मनुष्या अनादयोऽपर्यवसिताश्चापि वर्तन्ते । स्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि सन्ति ॥ २०९ ॥ पलिओवमाइ तिन्नेओ, उक्कोसेण वियाहिया । आउठिई मणुआणं, अंतोमुहुत्तं जहन्नियं ॥ २०२ ॥ मनुजानां गर्भजानां त्रीणि पल्योपमान्युत्कृष्टेनायुः स्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्तं स्थितिर्ज्ञेया ॥ २०२ ॥ अथ कायस्थितिमन्तरकालं चाह द्वाभ्यां गाथाभ्यां पलिओवमाइं तिन्नेओ, उक्कोसेण तु' साहिया । पुव्वकोडी पुहुत्तेणं, अंतोमुहुत्तं जहन्नियं ॥ २०३ ॥ काठई मणुआणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ॥ २०४ ॥ मनुजानां गर्भजानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन काय स्थितिर्व्याख्याता जघन्यिका चान्तर्मुहूर्तं स्थितिर्व्याख्याता, तेषां गर्भजानां मनुजानां कालस्यान्तरमुत्कृष्टमनन्तकालं, जघन्यकमन्तर्मुहूर्तं कालान्तरं ज्ञेयम् ॥ २०३ २०४ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २०५ ॥ १ वियाहिया - अन्यसंस्करणे ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy