SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९८] [ उत्तराध्ययनसूत्रे-भाग-२ प्राभातिकं कालं प्रतिलेखयेत्, प्राभातिकालग्रहणं गृह्णीयात्, इत्यनेनावश्यकवेलां ज्ञात्वाऽऽवश्यकानि कुर्यात् ॥ ४६ ॥ आगए कायवुस्सग्गे, सव्वदुक्खविमोक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ॥४७॥ रात्रिप्रतिक्रमणस्थापनानन्तरं कायव्युत्सर्गे आगते सति कायोत्सर्गवेलायां प्राप्तायांकायोत्सर्गसमये प्रमादो न विधेयः । कथंभूते समये ? सर्वदुःखविमोक्षणे ततः कायोत्सर्ग कुर्यात् । कीदृशं कायोत्सर्गं ? सर्वदुःखविमोक्षणं, अत्र पुनः सर्वदुःखविमोक्षणमिति विशेषणेन कायोत्सर्गस्यात्यन्तकर्मनिर्जराहेतुत्वं प्रतिपादितम् । तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धयर्थं कायोत्सर्गत्रयं ग्राह्यम् । तत्र तृतीयकायोत्सर्गे रात्रिकोऽतिचारश्चिन्तनीयः ॥४७॥ एतदेवाग्रेतनगाथायामाह राईयं च अईयारं, चिंतिज्ज अणुपुव्वसो । नाणंमि दंसणंमि, चरित्तंमि तवंमि य ॥ ४८ ॥ रात्रौ भवं रात्रिकम्, च-पादपूरणे, अतीचारं चिन्तयेत्, आनुपूर्व्याऽनुक्रमेण ज्ञाने दर्शने चारित्रे तपसि, चशब्दाद्वीर्ये । शेषकायोत्सर्गेषु चतुर्विंशतिस्तवचिन्त्यतया प्रतीतः साधारणश्चेति नोक्तः ॥ ४८ ॥ ततश्चपारियकाउसग्गो, वंदित्ताण तओ गुरुं। राईयं तु अईयारं, आलोएज्ज जहाक्कमं ॥ ४९ ॥ पडिक्कमित्तु निसल्लो, वंदित्ताण तओ गुरुं। काउसग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ॥५०॥ युग्मम् ॥ ततः पारितकायोत्सर्गः सन् साधुर्गुरुं वन्दित्वा द्वादशावर्त्तवन्दनं दत्वा रात्रिकमतीचारमालोचयेत् । यथाक्रमं यथा यथाऽनुक्रमेणातीचाराणि लग्नानि, तथाऽऽलोचयेदित्यर्थः, आलोचनापाठं पठेत् ॥ ४९ ॥ ततः पश्चात्पदसम्पदासहितं प्रतिक्रम्य प्रतिक्रमणसूत्रमुक्त्वा निःशल्यो भूत्वा, ततः पुनर्गुरुं द्वादशावर्त्तवन्दनेन वन्दित्वा 'आयरियउवज्झाय' इति गाथात्रयं पठित्वा, ततः कायोत्सर्गं कुर्यात् । कथंभूतं कायोत्सर्ग ? सर्वदुःखविमोक्षणम् ॥५०॥ कायोत्सर्गे स्थितः किं चिन्तयेदित्याह किं तवं पडिवज्जामि, एवं तत्थ विचिंतए । काउसग्गं तु पारित्ता, वंदई य तओ गुरुं॥५१॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy