SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उत्तर आवे तेवो तेवो प्रश्न समजी लेवो. कोई स्थळे प्रश्न विना पण उत्तर संभवे छे, कारण के केटलेक स्थळे शिष्य पूछे त्यारे गुरु उत्तर आपे अने केटलेक स्थळे पूछ्या विना पण उत्तर आपे. आ पयन्नाना रचनार कोण ? आ गच्छाचार - पयन्नो रच्यो कोणे ? एवो आपणने प्रश्न थाय ते स्वाभाविक छे. तेना खुलासामा आज पयन्नामां आगळ उपर नीचेनी गाथा जणावे छे के महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं समुद्धरिअं ॥ एटले के महानिशीथ, बृहत्कल्प, व्यवहारादिक सूत्रोमांथी साधु-साध्वीओने माटे आ गच्छाचार पयन्नो उध्धृत करवामां आव्यो छे. आ उपरथी एवं अनुमान थाय छे के कर्ताए श्रीभद्रबाहुस्वामीना रचेला ग्रंथोमांथी उध्धृत करीने आ पयन्नो रच्यो छे. आ उपरथी ए पण साबित थाय छे के श्रीभद्रबाहुस्वामी पछी कोई पूर्वधराचार्ये आ पयन्नानी रचना करी हशे . आम केम बनी शके ? एवी शंका थाय तो जणावे छे के - ज्योतिषकरंडक पयन्नो पण आवी ज रीते पूर्वधर आचार्ये रच्यो छे. श्रीमलयगिरि महाराज ज्योतिषकरंडकनी प्रथम गाथानी टीकामां कहे छे के “ अयमत्र पूर्वाचार्योपदर्शित उपोद्घातः- कोऽपि शिष्योऽल्पश्रुतः कश्चिदाचार्यं पूर्वगतसूत्रार्थधारकं वा लभ्य श्रुतसागरपारगतं शिरसा प्रणम्य विज्ञपयति स्म, यथा- भगवन् ! इच्छामि युष्माकं श्रुतनिधीनामन्ते यथावस्थितं कालविभागं ज्ञातुमिति, तत एवमुक्ते आचार्य आह-शृणु वत्स ! तावदित्यादि०” “कोई अल्प बुद्धिवाळो शिष्य श्रुतना सागर समा पूर्वधर आचार्यने प्रणाम करीने विनयपूर्वके कहे छे के-'भगवन् ! श्रुतना निधान तुल्य आपनी पासे हुं काळनुं स्वरूप जाणवा इच्छं छं.' शिष्ये आ प्रमाणे कह्यं त्यारे पूर्वधराचार्य कहे छे के – 'हे शिष्य ! तुं सांभळ, इत्यादि॰” आ वचनोद्वारा आपणे जाणी शकीए के जेवी रीते ज्योतिषकरंडक पूर्वधर महापुरुषनो रचेल छे तेवी ज रीते आ गच्छाचार पयन्नो पण पूर्वगत सूत्रार्थने जाणनारा पूर्वाचार्यप्रणीत छे. आ उपरांत ज्योतिषकरंडक पयन्नाना बीजा प्राभृतनी टीकामां ज्यां संख्यानं वर्णन आपवामां आव्युं छे त्यां ते संख्या मतांतरवाळी होईने ते संबंधमां खुलासा करतां जणाव्युं छे के – “ इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावको दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्ख्योर्मेलापकोऽभवत् । तद्यथा-एको वलभ्यां, एको मथुरायाम्, तत्र च सूत्रार्थसङ्घटने परस्परवाचनाभेदो जातः । विस्मृतयोर्हि सूत्रार्थयोः समृत्वा सङ्घटने भवत्यवश्यं वाचनाभेदो न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकम् इदानीम् वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डकसूत्रकर्ता चाचार्यो वालभ्यः, तत इहैदं संख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति ।" अर्थात् “ श्री स्कंदिलाचार्यना समयमां दुःषमकाळना माहात्म्यथी भयंकर दुष्काळ पड्यो. दुष्काळने अंगे साधुओनुं पठन-पठन तद्दन अल्प श्रीगच्छाचार- पयन्ना — ११ -
SR No.022586
Book TitleGacchayar Ppayanna
Original Sutra AuthorN/A
AuthorVijayrajendrasuri, Gulabvijay
PublisherAmichand Taraji Dani
Publication Year1991
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy