________________
-XII.100] नायाधम्मकहाओ
_145 अवण्हावणेहि य अणुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिराबत्थीहि य तप्पणाहि य पुंडवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायकं उवसामित्तए नो चेव णं संचाएंति उवसामेत्तए । तए णं ते बहवे विजा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायकं उवसामित्तए ताहे संता तंता जाव पडिगया । तए णं नंदे मणियारे तेहिं सोलसेहिं रोयायंकेहिं अभिभूए समाणे नंदाए पुक्खरिणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउए बद्धपएसिए अट्टदुइट्टषसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए दहुरीए कुच्छिसि दुहुरत्ताए उववन्ने । तए णं नंदे दैहुरे गम्भाओ विप्पमुक्के समाणे उमुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुप्पत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरइ । तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियई ये पाणियं च संवहमाणो अन्नमनं एवमाइक्खइ ४- धन्ने णं देवाणुप्पिया ! नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरिणी चाउकोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ तहेव चत्वारि सभाओ जाव जम्मजीवियफले । वए णं तस्स दहुरस्स तं आभक्खणं २ बहुजणस्स अंतिए एयमदं सोचा निसम्म इमेयारूवे अन्झथिए ४ समुप्पज्जित्था - से कहिं मन्ने भए इमेयारूवे सहे निसंतपुव्वे तिकटु सुभेणं परिणामेणं जाव जाईसरणे समुप्पन्ने पुध्वजाई सम्मं समागच्छइ । तए णं तस्स दुहुरस्स इमेयारूवे अन्झथिए ४-एवं खलु अहं इहेव रायगिहे नयरे नंदे नाम मणियारे अड्डे । तेणं कालेणं २ समणे भगवं महावीरे इह समोसड्डे । तए णं मए समणस्स ३ अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने । तए णं अहं अन्नया कयाइ असाहुदंसणेणं य जाव मिच्छत्तं विप्पडिवन्ने । तए णं अहं अन्नया कयाइं गिम्हकालसमयसि जाव उवसंपन्जित्ताणं विहरामि