SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४६ श्री महानिशीथ सूत्रम्-अध्य०२ ___जे उण मिच्छद्दिट्ठी भविऊणं... उग्गबंभयारी भवेंजा हिसारंभपरिग्गहाईणं विरए से णं मिच्छद्दिट्टी चेव णेए णो णं सम्मदिट्ठी । तेसिं च णं अविइयजीवाइपयत्थसब्भावाणं गोयमा ! नो णं उत्तमत्ते अभिनंदणिज्जे पसंसणिज्जे वा भवइ जओ णं अणंतरभविए दिव्वोरालिए विसए पत्थेज्जा । अन्नं च कयादी ते दिव्वित्थियादओ 'संविक्खिया तओ णं बंभव्वयाओ परिभंसिज्जा णियाणकडे वा हवेज्जा ।१८। जे य णं से विमज्झिमे से णं तारिसमज्झवसायमंगीकिच्चा णं विरयाविरए दट्ठव्वे ।१९। तहा णं जे से अहमे तहा जे णं से अहमाहमे तेसिं तु एगंतेणं जहा इत्थीसुं तहा णं नेए जाव णं कम्मट्टिइयं समज्जेजा, णवरं पुरिसस्स णं 'संविक्खणगेसुं वच्छरुहोवरितलपक्खएसुं लिंगे य अहिययरं रागमुप्पज्जे, एवं एते चेव छ पुरिसविभागे ।२०। कासिं च इत्थीणं गोयमा ! भव्वत्तं सम्मत्तदढत्तं च अंगीकाऊणं जाव णं सव्वुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे, नो णं सव्वेसिमित्थीणं ।२१। एवं तु गोयमा ! जीए इत्थीए तिकालं पुरिससंजोगसंपत्ती ण संजाया अहा णं पुरिससंजोगसंपत्तीएवि साहीणाए जाव णं तेरसमे चोद्दसमे पन्नरसमे णं च समए णं पुरिसेणं सद्धिं ण संजुत्ता णो वियंमं समायरियं से णं जहा धणकट्ठतणदारुसमिद्धे केइ गामेइ वा नगरेइ वा रन्नेइ वा संपलित्ते चंडानिलसंधुक्खिए पयलित्ताण २ णिडज्झिय २ चिरेणं उवसमेजा एवं तु णं गोयमा ! से इत्थीकामग्गी संपलित्ता समाणी णिडज्झिय २ संभय-चउक्केणं उवसमेजा । एवं इगवीसइमे बावीसइमे जाव णं सत्ततीसइमे समए, जहा णं पदीवसिहा १. संवीक्षिता इति । २. प्रेक्षणकेषु नृत्य-नाटकादिष्विति । ३. विकर्मेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy