SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३८ श्री महानिशीथ सूत्रम्-अध्य०८ हाहारवेणं 'धाहाविउं पयत्ता सा सुजसिरी । तं चायन्निऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ । तओ पर्वणजलेण आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारिगे ! किमेयं किमेयंति ? तीए भणियं - जहा णं मा मा अत्ताणगं दरमएणं दीहेणं खावेह मा, मा विगयजलाए सरीए वुज्झेह, मा मा अरज्जुएहिं पासेहिं नियंतिए मज्झ णं माहेणाऽऽणप्पेह, जहा णं किल एस पुत्ते, एस धूया, एस णं णत्तुगे, एसा णं सुण्हा एस णं जामाउगे, एसा णं माया, एस णं जणगे, एसो भत्ता, एस णं इढे मिट्टे पिए कंते सुहीयसयणमित्त-बंधुपरिवग्गे । इह इं. पच्चक्खमेवेयं विदिटुं अलियमलिया चेवेसा बंधवा सा, सकज्जत्थी चेव संभयए लोओ, परमत्थओ न केइ सुही, जाव णं सकज्जं ताव णं माया, ताव णं जणगे, ताव णं धूया ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता ताव णं इट्टे मिट्टे पिए कंते सुहीसयणजणमित्तबंधुपरिदग्गे, सकजसिद्धीविरहेणं तु ण कस्सई काइ माया, न कस्सई केइ जणगे, ण कस्सई काइ धूया, ण कस्सई केइ जामाउगे, ण कस्सई केइ पुत्ते, ण कस्सई काइ सुण्हा, न कस्सई केइ भत्ता, ण कस्सई केइ कंता, ण कस्सई केइ इट्टे पिट्टे पिए कंते सुहीसयणमित्तबंधुपरिवग्गे, जेणं तु पेच्छ पेच्छ मए अणेगोवाइयसओवलद्धे साइरेगणवमासे कुच्छीएवि धारिऊणं च अणेगणिद्धमहुरउसिणतिक्खसुलिय सणिद्धआहार-पयाण-सिणाणुव्वट्टण धूयकरण-संवाहण-थन्नपयाणाईहिं णं एमहंतमणुस्सीकए जहा किल अहं पुत्तरज्जंमि पुन्नपुन्नमणोरहा सुहंसुहेणं पणइयणपूरियासा कालं १. पूत्कर्तुमिति । २. मा माऽऽत्मानमर्ध-मृतेन दीर्धेण सर्पेण खादयेरिति । इयमन्याचाडसंभवास्तथापि तात्विकोलय इति । ३. आहेणे-वरगृहे नववधूप्रवेशे यथा सा विज्ञाप्यते तथा मा आणप्पेह विज्ञापय यथा किलैष पुत्र इत्यादीति ४. संभजत इति । ५. शब्दवद् भक्षितं सदिति । 'सुलुसुनिय' पाठान्तरमिति । ६. धूपनमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy