SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् परिभुत्तं डिंभेहिं, भणियं च १ अ महयरीए जहा णं भट्टिदारिगे ! पयच्छाहि णं तं अम्हाणं तंदुल्लमल्लगं चिरं वट्टे जेणऽम्हे गोउलं वयामो । तओ समाणत्ता गोयमा ! तीए माहणीए सा सुज्जसिरी जहा णं हला ! तं मम्ह णरवइणा णिसावयं 'पहियं पेहियं' तत्थ जं तं तंदुल्लमल्लगं तं आणेहि लहुं जेणाहमिमीए पयच्छामि, जाव ढुंढिऊणं नीहरिया मंदिरं सा सुज्जसिरी, नोवलद्धं तं तंदुल्लमल्लगं, साहियं च माहणीए, पुणोवि भणियं माहणीए जहा हला ! अमुगं अमुगं थाममणुद्धया अन्नेसिऊणमाणेह, पुणोवि पयट्टा अलिंदगे जाव णं ण पिच्छे ताहे समुट्ठिया सयमेव सा माहणी जाव णं तीएवि ण दिट्ठे पुण, सुविम्हियमाणसा णिउणन्नेसिउं पयत्ता, जाव णं पिच्छे गणिगासहायं पढमसुयं पयरिक्के ओयणं समुद्दिसमाणं, तेणावि पडिदडुं जणणीं आगच्छमाणीं चिंतियं अहनेणं जहा चलिया अम्हाणं ओअणं अवहरिउकामा पायमेसा, ता जइ इहासन्नमागच्छिही तओंऽहमेयं वावाइस्सामित्ति चिंतयंतेणं भणिया दूरासन्ना चेव महयासद्देणं सा माहणी जहा णं भट्टिदारिगा ! जह तुमं इहयं समागच्छिहिसि तओ मा एवं तं बोल्लिया जहा णं णो परिकहियं, निच्छयं अहयं ते वावाएस्सामि । एवं च अणिट्ठवयणं सोच्चाणं वज्जासहिया इव धसत्ति मुच्छिऊणं निवडिया धरणिवट्ठे गोयमा ! माहणित्ति । तओ णं तीए महीयरीए परिवालिऊणं किंचि कालक्खणं वृत्ता सा सुज्जसिरी जाणं हला ! हला ! कन्नगे ! अम्हा णं चिरं वट्टे ता भणसु सिग्घं नियजणणि जहा णं एह लहुं पयच्छसुं तमम्हाणं तंदुल्लमल्लगं अहा णं तंदुलमल्लगं विप्पण तओ णं मुग्गमल्लगमेव पयच्छसु । ताहे पविट्ठा सा सुसिरी अलिंदगे जाव णं दद्दूणं तमवत्थंतरगयं माहणी महया महयरी २३७ १ अ. मथितदध्ना चरतीति मथितचरी पृषोदरत्वात् प्राकृतत्वाच्च गोपालिका गोरसविक्रयिकेति । १. प्रहितं प्रेषितमिति २. प्रेहितं- इष्टमुपहाररूपं निशाव्रतविषयकमिति । ३. धान्यभाजनविशेष इति । ४. 'निच्छेट्ठ मुच्छिरं तं ' क्वचिदधिकः पाठ इति । 'जमम्हाण' पाठान्तरमिति । *
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy