SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् ३ चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विन्नेयं । पडिक्कमिऊणं च विहीए रयणीए पढमजामं अणूणगं सज्झायं न करेज्जा दुवालसं । पढमपोरिसीए अणइक्कंताए संथारगं संदिसावेज्जा छदूं । असंदिसाविएणं संथारगेणं संथारेज्जा उत्थं । अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेज्जा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं 'दोउडं संथारेज्जा चउत्थं झसिरं सणप्पयादी संथारेज्जा सयं आयंबिलाणं I सव्वस्स समणसंघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीवरासिस्स सव्व-भावभावंतरेहिं णं तिविहं तिविहेणं खामणमरिसावणं अकाऊणं चेइएहिं तु . अवंदिएहिं गुरुपायमूलं च उवहिदेहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्नविवरेसुं च कप्पासरूवेणं अट्ठइएहिं संथारगम्ही उ ठाएज्जा, एएसुं पत्तेगं उवट्ठावणं । संथारगम्ही ठाऊणमिमस्स णं धम्मसरीरस्स गुरुपारंपरिएणं समुवलद्धेहिं तु इमेहि परममंतक्खरेहिं दससु वि दिसासुं अहिहरिकरिदुट्टपंतवाणमंतरपिसायादीणं रक्खं ण करेजा उवट्टावणं । दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविज्जा पणुवीसं आयंबिलाणि । एवं निद्दं सोऊणं पडिबुद्धे ईरियं पडिक्कमेत्ताणं पडिक्कमणकालं जाव सज्झायं न करेजा दुवाल, पसुत्ते दुसुमिणं वा कुसुमिणं वा उग्गहेज्जा सएण ऊसासाणं काउस्सगं । रयणीए छीएज वा खासेज्ज वा फलहगपीढगदंडगेण वा " खुडुक्कगं पउरिया खमणं । दिया वा राओ वा हासखेडुकंदप्पणा' हवायं करेजा उवट्ठावणं । २१९ एवं जेणं भिक्खू सुत्ताइक्कमेणं कालाइक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छुक्कडं गोयमा ! पायच्छित्तं उवइसेज्जा, जे य णं अकारणिगे तेसिं तु णं जहाजोगं चउत्थाइ उवएसे । १. द्विपुटमिति । २. शुषिरं सणं तृणविशेषस्तदात्मकादीति । 'कुसिरं णप्पयादि' पाठान्तरं तु चिन्त्यमिति । ३. अस्थगितयोरिति । ४. सुप्तवेति । ५. क्षुद्रं शब्दादिकं प्रकुर्यादिति । ६. नास्तिकवादमिति । ७. आवश्यकं कुर्वीतेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy