SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१८ श्री महानिशीथ सूत्रम्-अध्य०७ पडिक्कमित्ताणं विहीए गमणागमणं च आलोइऊणं पत्तगमत्तगकमढगाइयं भंडोवगरणं निक्खिवइ ताव णं अणूणाहिया तइयपोरिसी हवेजा । एवं अइक्कंताए तइयपोरिसीए गोयमा ! जे णं भिक्खू उवहिं थंडिलाणि विहिणा गुरुपुरओ संदिसावित्ताणं पाणगस्स य संवरेऊणं कालवेलं जाव सज्झायं ण करेजा तस्स णं छटुं पायच्छित्तं उवइसेजा। एवं च आगयाए कालवेलाए गुरुसंतियं उवहिं थंडिल्ले वंदणपडिक्कमणसज्झायमंडलीओ वसहिं च पच्चुप्पेहित्ता णं समाही खइरोल्लगे य संजमिऊणं 'अत्तणगे उवहिथंडिल्ले पच्चुप्पेहित्तु, गोयरयरियं पडिक्कमिऊणं कालो रंगोयरचरियाघोसणं काऊणं तओ देवसियाइयारविसोहिनिमित्तं काउस्सग्गं करेज्जा, एएसुं पत्तेगं उट्ठावणं पुरिमड्ढेगासणगोवट्ठावणं जहासंखेणं णेयं । ___ एवं काऊणं काउस्सग्गं मुहणंतगं पच्चुप्पेहेउं विहीए गुरुणो किइकम्मं काऊणं जं किंचि कत्थइ सुरुग्गमपभिईए चिटुंतेण वा गच्छंतेण वा चलंतेण वा भमंतेण वा संचरंतेण वा पुढवीदगअगणिमारुयवणस्सइहरियतणबीयपुप्फफलकिसलयपवालकंदलबितिचउपंचिंदियाणं संघट्टपरियावणकिलावणउद्दवणं वा कयं हवेजा तहा तिण्हं गुत्तादीणं चउण्हं कसायाईणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणपिंडेसणाणं अट्ठण्हं पवयणमायादीणं नवण्हं बंभचेरादीणं दसविहस्स समणधम्मस्स नाणदंसणचरित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिवजेऊणं एगग्गमाणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणं ण करेजा उवट्ठावणं । एवं तु अदंसणं गओ सूरिओ । १. आत्मीयोपछि स्थण्डिल्भूमिं चेति २. गोचरः गुरुकुलं तस्य चर्या भिक्षाटनादिका तां प्रतिक्रान्तुं कालो वर्तत इति घोषणां कृत्वेति । ३. 'संभातेण वा' पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy