SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१० श्री महानिशीथ सूत्रम्-अध्य०७ तेसिमवि घडिगूणपढमपोरिसी पंचमंगलं पुणो पुणो परावत्तणीयं । अहा णं णो परावत्तिया विगहं कुव्वीया वा निसामिया वा सेणं अवंदे । एवं घडिगुणगाए पढमपोरिसीए जे णं भिक्खू एगग्गचित्तो सज्झायं काऊणं तओ पत्तगमत्तगकमढगाइं भंडोवगरणस्स णं अवक्खित्ताउत्तो विहीए पच्चुप्पेहणं ण करेजा तस्स णं चउत्थं पच्छित्तं निद्दिसेज्जा भिक्खुसद्दो पच्छित्तसद्दो अ इमे सव्वत्थं पइपयं जोजणीए, जइ णं तं भंडोवगरणं ण भुंजीया । अहा णं परिभुंजे दुवालसं । ____ एवं अइक्ता पढमपोरिसी । बीयपोरसीए अत्थगहणं न करेज्जा पुरिमड्ढं, जइ णं वक्खाणस्स णं अभावो । अहा णं वक्खाणं अत्थेव तं ण सुणेज्जा अवंदे, वक्खाणस्सासंभवे कालवेलं जाव वायणाइसज्झायं न करेजा दुवालसं । एवं पत्ताए कालवेलाए जं किंचि अइयराइयदेवसियाइयारे निदिए गरहिए आलोइए पडिक्कते जंकिंचि काइगं वा वाइगं वा माणसिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज्जसमायरणेण वा दुज्झाइएण वा दुव्विचिंतिएण वा अणायारसमायरणेण वा अणिच्छियव्वसमायारणेण वा असमणपाउग्गसमायरणेण वा नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणेसणमाईणं सत्तण्हं पिंडेसणमाईणं अट्टण्हं पवयणमाइयाणं नवण्हं बंभचेरगुत्ताईणं दसविहस्स णं समणधम्मस्स एवं तु जाव णं एमाइ-अणेगालावगमाईणं खंडणे विराहणे वा आगमकुसलेहिं णं गुरुहिं पायच्छित्तमुवइटुं, तं निमित्तेणं जहा सत्तीए अणिगूहियबलवीरियपुरिसयार-परक्कमे असढत्ताए अदीणमाणसे अणसणाइसबझंतरं दुवालसविहं तवोकम्मं गूरुणमंतिए पुणरवि णिटुंकिऊणं सुपरिफुडं काऊणं तहत्ति अभिनंदित्ताणं खंड-खंडीविभत्तं वा एगपिंडट्टियं वा ण सम्ममणुचेढेजा से णं अवंदे ।७।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy