SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८८ श्री महानिशीथ सूत्रम्-अध्य०६ । तेणं सो लक्खणज्जाए, कोडाकोडीभवंतरे । जीवो थन्नमलहमाणो बझंतो 'रुज्झंतो नियलिज्जतो हम्मंतो दम्मतो विच्छोइज्जंतो य हिंडिओ ॥२८४।। उववन्नो मणुयजोणीए, डागिणित्तेण गोयमा ! तत्थ य साणयपालेहिं, कीलिउं छट्ठियं गया ।।२८५।। तओ उव्वट्टिऊणिहई, तं लटुं माणुसत्तणं । जत्थ य सरीरदोसेणं, ए महंतमहिमंडले ।।२८६।। जामद्धजाम घडियं वा, णो लद्धं वेरत्तियं जहियं । पंचे व उ घरे गामे, नगरपुरपट्टणेसु वि ।।२८७।। तत्थ य गोयम ! मणुयत्ते, णारयदुक्खाण सरिसिए । अणेगे रण्णरण्णेणं, घोरे दुक्खेऽणुभोत्तुणं ।।२८८।। सो लक्खणदेवीजीवो, सुरोद्दज्झाणदोसओ । मरिऊण सत्तमि पुढविं, उववन्नो रेवाडाहाणे ।।२८९।। तत्थ य तं तारिसं दुक्खं, तित्तीसं सागरोवमे । अणुभविऊणं इह उववन्नो, वंझागोणित्तणेण य ।।२९०।। खेत्तखलगाइं चमडेती, भंजंती य चरंति या । सा गोणी बहुजणोहेहिं, मिलिऊणागाहपंकवलए पवेसिया ।।२९१।। तत्थ खुत्ती जलोयाहिं, लूसिजंती तहेव य । कागमादीहिं लुप्पंती, कोहाविठ्ठा मरेउणं ।।२९२।। १. रुध्यमान इति । २. निगड्यमान इति ३. वियुज्यमान इति । ४. निद्रारूपं रात्रिविश्राममिति । ५. पञ्चस्वपि गृहग्रामादिषु सा यत्र व्रजतु तत्र तया विश्रामो न लब्ध इति । ६. 'खाडाहडे' पाठान्तरमिति । ७. निमग्नेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy