________________
१८७
श्री महानिशीथ सूत्रम्
जीवुज्झियंपि रोसेण, छेत्तुं छेत्तुं सुसुहुमयं सा । साणकागमादीणं, जाव घत्ते दिसोदिसि ।।२७४।। ताव रंडापुत्तोवि, बाहिरभूमीओ आगओ । सो य दोसगुणे णाउं, बहुं मणसा वियप्पिउं । गंतूण साहुपामूलं, पव्वज्जा' काउ निव्वुडो ।।२७५।। अह सो लक्खणदेवीए, जीवो खंडोट्ठीयत्तणा । इत्थीरयणं भवित्ताणं, गोयमा ! छट्ठियं गओ ।।२७६।। तन्नेरइयं महादुक्खं, अइघोरं दारूणं तहिं । तिकोणे निरयावासे, सुचिरं दुखेण वेइउं ।।२७७।। इहागओ समुप्पन्नो, तिरिय जोणीए गोयमा ! साणत्तेणाह 'मयकाले, विलग्गो मेहुणे तहिं ।।२७८।। माहिसिएणं कओ घाओ, विच्चे जोणी समुच्छला । तत्थ किमिएहिं दसवरिसे, खद्धो मरिऊण गोयमा ।।२७९।। उववन्नो वेसत्ताए, तओवि मरिउण गोयमा ? एगूणं जाव सयवारं आमगब्भेसु पच्चिओ ।।२८०।। " जम्मदरिद्दस्स गेहंमि, माणुसत्तं समागओ । तत्थ दोमासजायस्स, माया पंचत्तमुवगया ।।२८१।। ताहे महया किलेसेणं, थन्नं पाउं घराघरि । जीवावेऊण जणगेणं, गोउलियस्स समल्लिओ ।।२८२।। तहियं नियजणणिच्छीरं, आवियमाणे निबंधिउं ।
छावरूए गोणिओ दुहमाणेणं, जं बद्धं अंतराइयं ।।२८३।। १. पव्वजं पाठान्तरमिति २. मदकाले मत्तताकाल इति । ३. समर्पित इति ।
४. शावकरूपान् शिशूनिति ।