________________
१८२
श्री महानिशीथ सूत्रम्-अध्य०६
अहो तित्थंकरेणऽम्हं, किमटुं चक्खुदरिसणं ? पुरिसेत्थीरमंताणं, सव्वहा विणिवारियं ॥२२५।। ता णिदुक्खो सो अन्नेसिं, सुहदुक्खं ण याणई । अग्गी दहणसहाओवि, दिट्ठीदिट्ठो ण णिड्डहे ।।२२६।। अहवा न हि न हि भगवं ! तं, आणावंतं न अन्नहा । जेण मे दह्ण कीडते, पक्खी पक्खुभियं मणं ।।२२७।। जाया पुरिसाहिलासा मे, जा णं सेवामि मेहुणं । जं सुविणेवि न कायव्वं, तं में अज्ज विचिंतियं ॥२२८।। तहा य एत्थ जम्मंमि, पुरिसो ताव मणेणवि । णिच्छिओ एत्तियं कालं, सुविणंतेवि कहिचिवि ॥२२९।। ता हा हा हा दुरायारा, पावसीला अहन्निया । अट्टमट्टाइं चिंतंती, तित्थयरमासाइमो ॥२३०॥ तित्थयरेणावि अच्चंतं, कट्टे कडयडं वयं । 'अइदुद्धरं समादिटुं, उग्गं घोरं 'सुदुद्धरं ।।२३१।। ता तिविहेण को सक्को, एयं अणुपालेऊणं ? वायाकम्मसमायरणेवि, रक्खं णो तइयं मणं ।।२३२।। अहवा चिंतिजइ दुक्खं, कीरइ पुण सुहेण य । ता जो मणसावि कुसीलो स कुसीलो सव्वकज्जेसु ॥२३३॥ ता जं एत्थ इमं खलियं, सहसा 'तुडिवसेण मे । आगयं तस्स पच्छित्तं, आलोइत्ता लहुं चरं ।।२३४।।
१. 'अइनिठुरं' पाठान्तरमिति । २. सुनिठुरं सुदुक्करं च पाठान्तरमिति । ३. त्रुटिवशेनेति ।