SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् वरियं तीये वरं पवरं, णयणाणंदकलालयं । परिणियमेत्तो मओ सोवि भत्ता, सा मोहं गया ।।२१५।। 'पयलंतंसुनयणेणं परियणेण य । तालियंटवाएणं, दुक्खेणं आसासिया || २१६ || ता हा हाSSकंदं करेऊणं, हिययं सीसं च पिट्टिउं । अत्ताणं चोट्टफेट्टाहिं, घट्टिउं दसदिसासु सा || २१७।। तुहिक्का बंधुवग्गस्स, वयणेहिं तु ससज्झसं । ठियाऽह कइवयदिणेसुं, अन्नया तिथंकरो || २१८|| बोहिंतो भव्वकमलवणे, केवलनाणदिवायरो | विहरतो आगओ तत्थ, उज्जाणंमि समोसढो || २१९|| तस्स वंदणभत्तीए, संतेउरबलवाहणो । सव्विड्ढीए गयो राया, धम्मं सोऊण पव्वइओ ॥ २२०॥ तहिं संतेउरसुयधूओ, सुहपरिणामो अमुच्छिओ । उग्गं कट्टं तवं घोरं, दुक्करं अणुचिट्ठई ||२२१|| अन्नया गणिजोगेहिं सव्वेऽवी ते पवेसिया । असज्झाइल्लियं काउं, लक्खणदेवी ण पेसिया ||२२२|| सा एगंतेवि चिद्वंती, कीडंते पक्खिरूल्लए । दवणेयं विचिंतेइ, सहलमेयाण जीवियं ||२२३|| १८१ जेणं पेच्छ चिडयस्स, संघट्टंती चिडुल्लिया । समं पिययमंगेसुं, निव्वुइं परमं जणे || २२४ || १. प्रगलदश्रुनयनेन परिजनेनेति । २. भूमौ लूठतः स्नेहेन वाऽऽद्रीभवतः पक्षिणौ दृष्ट्वेति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy