SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् अयाले नत्थि ते मच्चू, चरिमं तुझं इमं तनुं । ता बद्धपुट्ठे भोगहलं, वेइत्ता संजमं कुरु || १८ || एवं तु जाव बे वारा, चारणसमणेहिं सेहिओ । तागंतूण सो लिंगं, गुरुपामूले निवेदिउं ||१९|| तं सुत्तत्थं सरेमाणो, दूरं संतरं गओ । तत्थाहारनिमित्तेणं, वेसाए घरमागओ ||२०|| धम्मलाभं जा भणई, अत्थलाभं विमग्गिओ । तेणावि सिद्धिजुत्तेणं, एवं भवउत्ति भाणियं ॥ २१ ॥ अद्धतेरसकोडीओ, दविणजायरस जा तहिं । हिरण्णविद्धिं दावेउं, मंदिरा पडिगच्छइ ||२२|| उत्तुंगथोरथणवट्टा, गणिगा आलिंगिउं दढं । भन्ने किं जासिमं दविणं, अविहीए दाउं ? 'चुल्लगा ! ||२३|| तेवि भवियव्वं एयं कलिऊणेयं पभाणियं । जहा जाते विही इट्ठा, ती दव्वं पयच्छसु ||२४|| गहिऊणाभिग्गहं ताहे, पविट्ठो तीए मंदिरं । एयं जहा न ताव अहयं, भोयणपाणविहिं करे ||२५|| दस-दस ण बोहिए जाव, दियहे २ अणूणगे । पइन्ना जा न पुन्नेसा, काइयमोक्खं न ता करे ||२६|| १५९ अन्नं च न मे दायव्वा, पव्वजोवट्ठियस्सवि । जारिसगं तु गुरुलिंगं भवे सीसंपि तारिसं ||२७| १. मुण्डेति । २. लघुशड्कामोक्षमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy