SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५८ श्री महानिशीथ सूत्रम्-अध्य०६ उब्बंधिऊणं मरियव्वं, नो चरित्तं विराहए । अह एयाइं न सक्केजा, ता गुरुणं लिंगं समप्पिया ।।८।। विदेसे जत्थ नागच्छे, पउत्ती तत्थ गंतूणं । अणुव्वय पालेज्जा, 'णो णं भविया णिद्धंधसे ।।९।। ता गोयम ! णंदिसेणेणं, गिरिपडणं जाव पत्थुयं । तावायासे इमा वाणी, पडिओवि णो मरिज तं ।।१०।। दिसामूहाइं जा जोए, ता पेच्छे चारणं मुणिं । अकाले नत्थि ते मच्चू, विसमविसमादितुंगओं ।।११।। ताहेवि अणहियासेहिं, विसएहिं जाव पीडिओ । ताव चिंता समुप्पन्ना, जहा-किं जीविएण मे ।।१२।। कुंदेन्दुनिम्मलयरागं, तित्थं पावमती अहं । उड्डाहिंतो हु सुज्झिस्सं, कत्थ गंतुमणारिओ ? |१३।। अहवा सलंछणो चंदो, कुंदस्स उण का पहा । कलिकलुसमलकलंकेहि, वज्जियं जिणसासणं ।।१४।। ता एयं सयलदारिद्ददुहकिलेसक्खयं-करं । पवयणं खिसावितो, कत्थ गंतूण सुज्झिहं ? |१५।। दुग्गुटैंक गिरिं रोढुं, अत्ताणं चुन्निमो धुवं । जाव विसयवसो णाहं, किंचित्थुड्डाहं करं ।।१६।। एवं पुणोवि आरोढुं, टंकुच्छिन्नं गिरीयडं । संवरे किल "निरागारं गयणे पुणरवि भाणियं ।।१७।। १. मा भूत् निर्दयो निर्लज्ज इति । २. 'विसमचित्तादित्तुंगओ' पाठान्तरमाश्रित्य उत्तुङ्गादपि विषमचितादेः सकाशादिति । * 'विसमवितादि तुंगओ' पाठान्तरं तब 'विसमविहादितुंगओ' संभाव्यते । ३. दुःसहयैर्विषयैरिति ४. निरपवादमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy