SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १३५ भणिउं समत्थो ? एए ते गोयमा ! एगूणे पंचसए साहूणं जेहिं चणं तारिसगुणोववेतस्स णं महाणुभागस्स गुरुणो आणं अइक्कमियं णो आराहियं अणंतसंसारिएजाए 1991 से भयवं ! किं तित्थयरसंतियं आणं णाइक्कमेज्जा उयाहु आयरियसंतियं ?, गोयमा ! चउव्विहा आयरिया भवंति, तंजहा नामायरिया ठेवणायरिया दव्वायरिया भावायरिया तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव दट्टव्वा तेसिं संतियाणं णाइक्कमेज्जा | १२ | से भयवं ! कयरेणं ते भावायरिया भन्नंति ? गोयमा ! जे अज्जपव्वइएवि आगमविहीए पयं पएणाणुसंचरंति ते भावायरिए, जे उण वाससयदिक्खिवि हुत्ताणं वायामेत्तेपि आगमओ बाहिं करेंति ते णामठवणाहिं णिओइयव्वे । से भयवं ! आयरियाणं केवइयं पायच्छित्तं भवेज्जा ? जमेगस्स साहुणो तं आयरियमयहरपवत्तिणीए सत्तरसगुणं, अहा णं सीलखलिए भवंति तओ तिलक्खगुणं, जं अइदुक्करं जं न सुकरं, तम्हा सव्वहा सव्वप्पयारेहिं णं आयरियमहयरपवत्तिणीए अत्ताणं पायच्छित्तस्स संरक्खेयव्वं, ... अक्खलियसीलेहिं च भवेयव्वं |१३| से भयवं ! जेणं गुरु सहसाकारेणं अन्नयरट्ठाणे चुक्केज वा खलेज वा से णं आराहगे ण वा ? गोयमा ! गुरु णं गुरुगुणेसु वट्टमाणो अक्खलियसीले अपमादी अणालस्सी सव्वालंबणविप्पमुक्के समसत्तुमेत्तपक्खे सम्मग्गपक्खवाए जाव णं कहा भणिरे सद्धम्मजुत्ते भवेज्जा णो णं उम्मग्गदेसए 'अहमाणुरए भवेज्जा, सव्वहा सव्वपयारेहिं णं गुरुणा ताव अप्पमत्तेनं भवियव्वं, णो णं पमत्तेणं, जे उण पमादी भवेज्जा से णं दुरंतपंतलक्खणे अदट्ठव्वे महापावे, जइ णं 'सबीए हवेज्जा ता णं निययदुच्चरियं जहावत्तं सपरसीसगणाणं पक्खाविय १. अधमानुरतो न भवेदिति । २. ससंततिः सद्वितीयो वा । ३. प्रख्याप्यकथयित्वेति । सत्कामाज्ञामिति । *
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy