SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य०५ साहू वा साहुणी वा वायामित्तेणावि असंजममणुचेट्टेज्जा से णं सारेज्जा से णं वारेज्जा से णं चोएज्जा पडिचोएज्जा, से णं सारेज्जंते वा वारिज्जुंते वा चोइजंते वा पडिचोइजंते वा जे णं तं वयणमवमन्निय अलसायमाणे वा अभिनिविट्ठेइ वा ण तहत्ति पडिवज्जिय इच्छं परंजित्ताणं तत्थ ' णो पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा | १३४ एवं तु आगमुत्तणाएणं गोयमा ! जाव तेणायरिएणं एगस्स सेहस्स वेसग्गहणं उहालियं ताव णं अवसेसे दिसोदिसिं पणट्टे, ताहे गोयमा ! सो य आयरिओ सणियं २ तेसिं पट्ठीए जाउमारद्धो णो णं तुरियं २ | से भयवं ! किमहं तुरियं २ णो पयाइ ? गोयमा ! खाराए भूमीए जो महुरं संकमेज्जा महुराए खारं किण्हाए पीयं पीयाओ कि हं जलाओ थलं थलाओ जलं संकमेज्जा तेणं विहीए पाए पमजिय २ संकमेयव्वं, णो पमज्जेज्जा तओ दुवालससंवच्छरियं पच्छित्तं भवेज्जा, एएणमट्टेण गोयमा ! सो आयरिओ ण तुरियं २ गच्छे । अहऽन्नया सुयाउत्तविहीए थडिलसंकमणं करेमाणस्स णं गोयमा ! तस्सायरियस्स आगओ बहुवासरखुहापरिगयसरीरो वियडदाढाकरालकयंतभासुरो पलयकालमिव घोररुवो केसरी, मुणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा जइ दुयं गच्छेज्जइ ता चुक्किज्ज इमस्स, णवरं दुयं गच्छमाणाणं असंजमं, ता वरं सरीरवोच्छेयं, ण असंजमपवत्तणंति चिंतिऊण विहीए उवट्ठियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊण ठिओ निप्पडिक्कम्मपायवोवगमणाणसणेणं, सोऽवि सेहो तहेव । अहऽन्नया अच्चंतविसुद्धंतकरणे पंचमंगलपरे सुहज्झवसायत्ता दुवे वि गोयमा ! वावाइए तेण सीहेणं अंतगडे केवली जाए अट्ठप्पयारमलकलंकविप्पमुक्के सिद्धे य, ते पुण गोयमा ! एकूणपंचसए साहूणं तक्कम्मदोसेणं जं दुक्खमणुभवमाणे चिट्ठति जं चाणूभूयं जं चाणुभविहिंति अणंतसंसारसागरं परिभमंते तं को अनंतेपि कालेणं १. 'मा' पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy