SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् सोऊण गई सुकुमालियाए तह ससगभसगभइणीए । ताव न वीससियव्वं सेट्ठी धम्मिओ जाव ॥८४॥ दढचारित्तं मोत्तुं आयरियं मयहरं च गुणरासिं । अज्जा वट्टावेई तं अणगारं न तं गच्छं || ८५ ॥ 'घणगज्जियहयकुहुकुहुयविज्जुदुग्गेज्झमूढहिययाओ । होजा वाऽवारियाओ इत्थीरज्जं न तं गच्छं ||८६|| पच्चक्खा सुयदेवी तवलद्धीए सुराहिवणुयावि । जत्थ 'रिएजेक्कज्जा इत्थीरजं न तं गच्छ ॥८७॥ गोयम ! पंचमहव्वय गुत्तीणं तिह पंचसमिईणं । दसविह धम्मस्सेक्कं कहवि खलिज्जइ न तं गच्छं ||८८|| दिदिक्खियस्स दमगस्स अभिमुहा अजचंदणा अज्जा । निच्छइ आसणगहणं सो विणओ सव्वअजाणं ॥८९॥ वाससयदिक्खियाए अज्जाए अज्जदिक्खिओ साहू | भत्तिभरनिब्भराए वंदणविणण सो जो || ९० ।। अज्जियलाभे गिद्धा सएण लाभेण जे असंतुट्ठा । भिक्खायरियाभग्गा अन्नयउत्तं गिराऽऽहेंति ||११|| गयसीसगणं ओमे भिक्खायरिया अपच्चलं थेरं । गणिहिंति ण ते पावे अजयलाभं गवेसंता ।। ९२ ।। ओमे सीसपवासं अप्पडिबद्धं अजंगमत्तं च । ण गणेज एगखेत्ते गणेज वासं णिययवासी ।। ९३ ।। १२५ १. घनगर्जितमिव धावद्धयोदरप्रदेशसमीपोत्पन्नवायुविशेष इव विद्युदिव दुर्ग्राह्यगूढहृदयाः स्त्रिय इति । २. प्रविशेदिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy