SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ गुर्वाशातना-त्रयास्त्रिंशद्-भेदाः । भावे दंसणनाणचरणेहिं सयमेव सीदति वीसरति तेभ्यः ज्ञानादिभ्यः शद विशरणे । कत्तोत्ति-कत्तो आराहणा से नाणादीणं ३ ? जतो एवं ततो ताई वज्जेज्ज । अस्मात्कारणात् तो-ताइंति जेहिं गुरुं आसादिज्जति वज्जेज्ज, ण कुज्जा । काणि ताणि ? उच्यते-सुतं मे आउसंतेणेत्यादि तृतीयदशा-आशातना-ऽध्ययनमूलसूत्रम् मू०-सुयं मे आउसंतेण भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ, कतराओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नताओ ? इमा खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ, तं जधा सेहे रातिणियस्स पुरतो गंता भवति आसादणा सेहस्स ||१|| सेहे रायणियस्स सपक्खं गंता भवति आसायणा सेहस्स ||२|| सेहे रायणियस्स आसन्नं गंता भवति आसायणा सेहस्स ॥३।। एवं एएणं अभिलावेणं सेहे रातिणियस्स पुरओ चिट्टित्ता भवति आसायणा सेहस्स ||४|| सेहे राईणियस्स सपक्खं चिट्ठित्ता भवति आसायणा सेहस्स ||५|| सेहे रायणियस्स आसन्नं चिट्टिता भवति आसादणा सेहस्स ॥६|| सेहे रायणिस्स पुरतो निसिइत्ता भवति आसादणा सेहस्स ||७|| सेहे रायणियस्स सपक्खं निसीयत्ता भवति आसादणा सेहस्स ||८|| सेहे रायणिस्स आसन्न निसीइत्ता भवति आसादणा सेहस्स ||९|| सेहे रायणियेण सद्धिं बहिया विहारभूमिं वा वियारभूमि वा निक्खंते समाणे पुवामेव सेहतराए आयामेइ पच्छा रायणिए आसादणा सेहस्स ||१०|| सेहे रायणिएण सद्धिं बहिया विहारभूमिं वा वियारभूमिं वा निक्खंते समाणे तत्थ पुवामेव सेहतराए आलोएति पच्छा रायणिए आसायणा सेहस्स ||११|| केइ रायणियस्स पुलं संलवत्तए सिया ते पुबामेव सेहतरए आलवेति पच्छा रातिणिए आसायणा सेहस्स ||१२|| सेहे रातिणियस्स रातो वा विआले वा वाहरमाणस्स अज्झो केइ सुत्ते ? के जागरे ? तत्थ सेहे जागरमाणे रातियिणस्स अपडिसुणेत्ता भवति आसादणा सेहस्स ॥१३।। सेहे असणं वा ४ पडिग्गहित्ता पुवामेव सेहतरागस्स आलोएइ पच्छा रायणियस्स आसादणा सेहस्स ||१४|| सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता पुवामेव सेहेतरागस्स पडिदंसेति पच्छा रायणियस्स आसादणा सेहस्स ||१५|| सेहे असणं वा ४ पडिग्गाहेत्ता तं पुवामेव सेहत१.विस्मरति विसरति वा । andiddddddddddddddddddddas २३ addaddddddddddddddddasis
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy