SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ''श्रीदशाश्रुतस्कंधे आशातना-अध्ययनम्-३ सुट्ठमुवलद्धो तत्थ वि तथा पडिवज्जितव्वं । अहवा आयं सादयति नाणादि ३ | किंच स एवं कुर्वन् न करेति दुक्ख-मोक्खं० गाथा २० ।। न करेइ दुक्खमोक्खं उज्जममाणोवि संजमतवेसुं । तम्हा अतुक्करिसो वज्जेअब्बो पयत्तेणं ।।६।। सुहृवि संजमतवेसु उज्जमंतो किं निमित्तं ? अत्तुक्कोसदोसा आत्मानं उत्कर्षति शेषेभ्यः । अहं बहुस्सुतो विसुद्धतवो वा जात्यादिगुणयुक्तो वा अठ्ठहि य मदट्ठाणेहिं जम्हा एवं , तम्हा अत्तुक्कोसो परिहरितव्यो, अपवादापेक्षं वा जाणि भणिताणि इमाणि य अण्णाणि ण कायव्वाणि, जाणि भणिताणि सुत्ते० गाथा २१|| जाणि भणिआणि सुत्ते ताणि जो कुणइ अकारणज्जाए । सो खलु भारियकम्मो न गणेइ गुरुं गुरुवाणे ।।७।। पुरतो गमणादीणि अकारणे ताणि न वटुंति काउं, अध करेति आसादणा होति, जहा पुण कारणं होज्ज भयं वा, परिकड्डियव्यो । अडवि-विसमेसु दुच्चक्खुगो वा पंथं न याणति अन्नेसु वा कारणेसु तदा सव्वाणि करेज्जा । जो पुण निक्कारणतो अत्तुकोसेण करेइ, सो खलु भारियकम्मो गोसालो वा बहुकम्मो, किं करेति सो भारियकम्मो ? उच्यते-जो ण गणेति गुरुं गुरुहाणे, ण करेति वा किंचि गुरुस्स जं कायव्वं ।। किं च कायव्वं ? अब्भुट्ठाण-पादपमज्जणआहारोवधि-विस्सामण-पज्जुवासणता तेरसपदाणि ववहारे भणिताणि | को गुरु ? उच्यते-दंसणनाणचरिताणिक गाथा २२ । दंसण-नाण-चरित्तं तवो य विणओ अ हुंति गुरुमूलो । विणओ गुरुमूलेति अ गुरुणं आसायणा तम्हा ||८|| जाइं भणिआई सुत्ते ताइं जो कुणइ कारणज्जाए । सो न हु भारियकम्मो नु गणेइ गुरू गुरूट्ठाणे ॥९॥ दंसणनाणचरिताणि गुरु, जतो वा ताणि पसूताणि जो वा तेसिं उवदेसयिता गुरुणि अणतिक्कमणिज्जाणि-अलंघणिज्जाणि । विणओ गुरुण मूलेत्ति य विनयमूलाणि एताणि गुणाणि णाणदंसणादीणि विनयादेतानीत्यर्थः । स च विनय आचार्यमूलकः गुरु य तस्सोवदेसओ, नाणादीणि य जेण य गुरु आसादितो तेण ताणि आसादितान्येव । कथं ? यतोऽपदिश्यते । सो गुरुमासायंतो० गाथा २४ । सो गुरुमासायंतो दंसण-णाण-चरणेसु सयमेव । सीयति कत्तो आराहणा से तो ताणि वज्जेज्जा ||१०|| ఉంంంంంంంంంంం ఉదయంవంవంతం
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy