SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मूलसूत्राणि । प्रथमदशा-व्याख्या । अथ श्री दशाश्रुतस्कंध-मूलसूत्राणि | तत्र प्रथमदशा-असमाधिस्थानाऽध्ययनमूलसूत्रम् सुतं मे आउसंतेण भगवता एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता । कयरे खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता, तं जधादवदव-चारिया वि भवति ||१|| अपमज्जिय-चारिया वि भवति ।।२।। दुपमज्जिय-चारिया वि भवति ॥३।। अतिरित्त-सेज्जासणिए ||४|| रातिणियपरिभासी ॥५।। थेरोवघाइए ||६|| भूतोवघातिए |७|| संजलणे ||८|| कोहणे ।।९।। पिट्ठीमसेयावि भवइ ||१०|| अभिक्खणं अभिक्खणं ओहारित्ता भवइ ||११|| णवाइं अधिकरणाई अणुप्पण्णाइ उप्पादइत्ता भवइ ||१२|| पोराणाइं अधिकरणाइं खामियाइं विउसमियाइं उदीरेत्ता भवइ ।।१३।। अकाले सज्झाय-कारिया वि भवति ||१४|| ससरक्ख-पाणिपादे ||१५|| सद्दकरे ॥१६॥ (भेदकरे) झंझकरे ||१७|| कलहकरे असमाहि-कारए ||१८|| सूरप्पमाणभोई |१९|| एसणाए असमिए यावि भवइ ||२०|| एते खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ते त्ति बेमि ।। पढमा दसा सम्मत्ता ॥ तं च इमं मंगलनिहाणभूतं दसापढमसुत्तं-सुतं मे आउसंतेणं भगवता एवमक्खायं इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिलाणा पण्णत्ता । एतस्स वक्खाणमुवदिस्सति 'संहिता य पदं चेव, पदत्यो पदविग्गहो । चालणा य पसिद्धी य, छव्विधं विद्धि लक्खणं ।।' संहिता अविच्छेदेण पाठो जधा 'सुतं मे आउसंतेणं भगवता एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता ।' इदाणिं पदविभागो-सुतंति पदं, मया इति पदं, आउसंतेणंति पदं, भगवता इति पदं । एवं अक्खातं इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता । पदविभागाणंतरं पदत्थो-सुतं मया इति वयणं को वा भणति "अत्थं भासति अरहा, सत्तं गंथंति गणधरा निउणं । सासणस्स हितहाए, तत्तो सुत्तं पक्त्तती ।।'' तं भगवतो सव्वातिसयसंपण्णं वयणं सोऊण गणधरा सुत्तीकतं पत्तेयमఉందంంంంంంంంంంంంంంంంంంంంంంంంం
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy