SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ''श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१ दुविहा-छिन्नसंधणा अछिन्नसंधणा य । रज्जुं 'वलंतो अच्छिण्णं वालेइ ।। कंचुगाईणं छिण्णसंधणा | भावसंधणा दुविहा-छिन्नसंधणा अच्छिन्नसंधणा य । उवसामग-खवगसेढीए पविट्ठो जाव सव्वो लोभो उवसामितो एसा अच्छिन्नसंधणा । अथवा पसत्येसु भावेसु वट्टमाणो जं अपुव्वं भावं संधेइ एसा वि अच्छिन्नसंधणा | भावे इमा छिण्णसंधणा-खतोवसमियातो उदइयं संकमंतस्स छिण्णा । ओदइयाओ विमिसं संक्रमंतस्स छिण्णसंधणा, अप्पसत्थातो पसत्यभावं संकमंतस्स छिण्णा | पसत्थातोवि अपसत्थं संकमंतस्स छिण्णा अपसत्या, पसत्थभावसंधणाए अधिगारो । गतो नामनिप्फन्नो । सुत्तालावयनिष्फन्नो पत्तलक्खणो वि ण णिखिप्पत्ति । इतो अत्थि ततियमणुओगदारं अणुगमोत्ति । इह तत्थ य समाणत्यो निक्खेवोत्ति तहिं निखिप्पिहित्ति । एवं लहं सत्यं भवति असंमोह-यारगं च । अणुगमोत्ति दारं, सो दुविधोसुत्ताणुगमो णिज्जुत्तिअणुगमो य । निज्जुत्ती अणुगमो तिविधो, तं जधा-निक्खेवनिज्जुत्तिअणुगमो उवुग्घातनिज्जुत्तिअणुगमो फासियनिज्जुत्तिअणुगमो । निक्खेवनिज्जुत्तिअणुगमो दसगनिक्खेवप्पभिई भणितो । उवुग्घायनिज्जुत्ति अणुगमो उद्देसे निद्देसे य निग्गमे खेत्ते कालपुरिसे य । कारण पच्चय लक्खण णए समोयारणाणुमए ||१|| किं कतिविधं कस्स कहिं केसु कहं किच्चिरं हवइ कालं | कति संतरमविरहितं भवागरिसफासणनिरुत्ती ।।२।। तित्थकरस्स सामाइयक्कमेण उग्घातो कतो । अज्जसुधम्मं जंबुप्पभवं सिज्जंभवं च जसभद्दाण य । ततो भद्दबाहस्स ओसप्पिणीए पुरिसाणं आयुबलपरिहाणिं जाणिऊण चिंता समुप्पन्ना । पुव्वगते वोच्छिन्ने मा साहू विसोधिं ण याणिस्संतित्ति काउं अतो दसा-कप्प-ववहारा निज्जूढा पच्चक्खाणपूव्वातो || एस उवुग्घातो । सुत्तप्फासिय-निज्जुत्ती सुत्तं संगहितत्ति सुत्ते उच्चारिते तदत्यवित्यारिणी भविस्सइ । इदाणिं सुत्ताणुगमे सुतप्फासिय-निज्जुत्ती सुत्तालावय-निप्फन्न-निक्खेवणं पढमसण्णत्थाणं "पडिसमाणणत्यमत्यवित्थाराधारभूतं सुत्तमुच्चारेतव्वं अक्खलितादिअणुओगदारविधिणा जाव णो दसपदं वा । १. 'वलेंतो' पाठान्तरम् । २. नियतसंधना । ३. तुल्यार्थः । ४. पूर्व-संन्यस्तानां प्रतिसमापनार्थम् । dandariddaddidasarda _darddaddddddddddds
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy