SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् adddd८ । ।।२२।। ।।२३।। ।।२४।। ।।२५।। यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाहणाणाविहाइं दुक्खाइं, अणुभवंति पुणो पुणो । संसारचक्कवालम्मि, वाहि-मच्चु-जराकुले ।।२६।। उच्चावयाणि गच्छंता, गब्भमेस्संतिऽणंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ||२७|| त्ति बेमि ।। ॥ पढमो उद्देसो समत्तो ॥ एवंभूता वादिनः पौनः पुन्येन नानाविधानि दुःखान्यनुभवन्ति, एतच्च श्लोका) सर्वेषूत्तरश्लोकार्धेषु योज्यं यावदुद्देशकसमाप्तिरिति, संसारचक्रवाले मृत्युव्याधिजराकुले उच्चावचानि स्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश इति । एवं जिनोत्तमो ज्ञातपुत्रः श्रीमहावीर आह इति ब्रवीम्यहं सुधर्मस्वामी ।।२६।।।।२७।।। ।। इति समयाख्यप्रथमाध्ययने प्रथमोद्देशक :समाप्तः।। अथ प्रथमाध्ययने द्वितीय उद्देशक : प्रारभ्यते ।। तस्य चायमभिसंबन्धः- इहानन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, तदेवमनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्आघायं पुण एगेसिं, उववन्ना पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ||१|| इह नियतिवादिभिः पुनरेकैरेतदाख्यातं उपपन्नाः उत्पन्नाः पृथक् पृथग् नारकादिभवेषु प्रत्येकदेहे वा व्यवस्थिता: जीवाः सुखं दुःखंच वेदयन्ति अथवा लुप्यन्ते-सङ्काम्यन्ते स्थानात्भवाद्भवान्तरमित्यर्थः । इदं त्वत्र ध्येयम्-एवं नियतिवादिभिरात्मन: कर्तृत्वमौपपातिकत्वं च न निषिद्धमिति ।।१।। अधुना यत्तैराश्रियते तच्छ्लोकद्वयेनाहन तं सयंकडं दुक्खं, कओ अन्नकडं च णं । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ।।२।। न सयं कडं ण अन्नेहिं, वेदयंति पुढो जिया । संगतियं तं तहा तेसिं, इहमेगेसिमाहियं ॥३॥ न तत्-सुखं दुःखं स्थानविलोपनं वा स्वयम्-आत्मना पुरुषकारेण कृतं तथा कुतः
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy