SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 6. श्री सूत्रकृताङ्गसूत्रम् 6000 ७ यमाणत्वात् पर्यायरूपतयेति तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्धातुकमात्रशरीरमेवेदमिति एतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ।।१८।। साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितु माह अगारमावसंता वि, आरण्णा वा वि पव्वगा । इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई ||१९|| अगारमावसन्त:-गृहस्था आरण्या वा-तापसादयः प्रव्रजिताश्च - शाक्यादयः, अपि संभावने, इदं ते संभावयन्ति यथा - इदम्-अस्मदीयं दर्शनम् आपन्नाः सर्वदुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति ।। १९ । । इदानीं तेषामेवाफलवादित्वाविष्करणायाह ते णावि संधिं णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते ओहंतराऽऽहिता ||२०|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते संसारपारगा ||२१|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते गब्भस्स पारगा ||२२|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ||२३|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ||२४|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ||२५|| ते-पञ्चभूतवाद्याद्याः सन्धि-ज्ञानावरणादिकर्मविवररूपं यदिवा सन्धानं सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं नापि नैव ज्ञात्वा दुःखमोक्षार्थं प्रवृत्ताः, यतश्चैवमतस्ते न सम्यग् धर्मविदो जना इति । ये च ते एवंवादिनस्ते ओघंतरा भवौघः संसारस्तत्तरणशीला न भवन्तीति आख्यातास्तीर्थकरैः ।। २० ।। तथा च न ते वादिन: संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ।। २१ ।।
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy