SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ देशे सर्वेन्द्रियसमाहितः, शब्दादिभिरव्या (नाक्षि ) प्तचित्त इति ॥ ८५ ॥ तत्थ से चिमाणस्स आहरे पाणभोअणं । अकपिअं न गेहिज्जा, पडिगाहिज्ज कप्पिअं ॥ ८६ ॥ 1 'तत्थ से 'त्ति, तत्र कुलोचितया भूमौ से तस्य साधोस्तिष्ठतः सतः, आहरेद्-आनयेत् पानभोजनं, गृहीति गम्यते । तत्रायं विधिःअकल्पिकं -अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् कल्पिकं - एषणीयं, एतच्चार्थापन्नमपि कल्पिकग्रहणं, द्रव्यतः शोभनमशोभनमपि एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति ॥ ८६ ॥ आहरंती सिआ तत्थ, पडिसाडिज्ज भोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥८७॥ 'आहरति 'त्ति, आहरन्ती - आनयन्ती भिक्षामगारीति गम्यते, स्यात्तत्र कदाचित्तदेकदेशं परिशाटयेत् - इतश्चेतश्च विक्षिपेत् भोजनं वा पानं वा, ततः किमित्याह-ददतीं प्रत्याचक्षीत - प्रतिषेधयेत् । तामगारीं, स्त्रियो हि प्रायो भिक्षां ददतीति स्त्रीग्रहणं कथं प्रत्याचक्षीतेत्याह-न मे - मम कल्पते तादृशं परिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेत् मधुबिन्दूदाहरणादिनेति ॥८७॥ संमद्दमाणी पाणाणि, बीआणि हरिआणि य । असंजमकरिं नच्चा, तारिसिं परिवज्जए ॥ ८८ ॥ किंच - ' सम्मद्देति, संमर्दयन्ती पद्भ्याम् समाक्रामन्ती, कानित्याहप्राणिनो- द्वीन्द्रियादीन्, बीजानि - शालिबीजादीनि हरितानि - दूर्वादीनि, असंयमकारीं - साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीतेति ॥८८॥ साह तहेव श्रीदशवैकालिकम् । निक्खिवित्ता णं, सचितं घट्टिआणि अ । उदगं संपणुल्लिआ ॥ ८९ ॥ समणद्वाए, ५७
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy